पृष्ठम्:भामती.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.४ थी.१ सू१०]
[भामती]
[३१२]

दाश्रयं तप्यतापवभावं ब्रुवाणो न पुरुषस्य तपिकर्मता माख्यातुमर्चति, तस्यापरिणामितया तपिक्रियाजनितफल शालित्वानुपपत्तेः । केवलमनेन सत्वं तप्यमभ्युपेयं तापकं च रजः । दर्शितविषयत्वात्तु बुद्सिवे तप्ये तदविभागाप या पुरुषोप्यनुतप्यतइव न तु तप्यते ऽपरिणामित्वादि त्युक्तं, तदविभागापत्तिश्चाविद्या, तथा चांविद्याकृतस्तप्यता पकभावस्खया ऽभ्युपेयःसोयमल्लाभिरुचमानः किमिति भवतः परुषइवाभाति । अपि च नित्यत्वाभ्युपगमाच्च ता पकस्यानिर्भशप्रसङ्गः । शङ्कते । "नयतापकशक्तयोर्नित्य न्वेपति । सशदर्शनेन निमित्तेन वर्ततइति सनिमित्तः संयोगस्तदपेक्षत्वादिति । निराकरोति । ‘गदर्शनस्य त मस’ इति । न तावत्पुरुषस्य तन्निरित्युक्तम् । केवलमियं बुद्धिसत्वस्य तापकरजोजनिता, तस्य च बुद्धिसत्वस्य ता मसविषयीसादात्मनः पुरुषान्नेदमपश्यतः पुरुषस्तप्यतइत्यभि मान, न तु पुरुषो विपर्यासतुषेणापि युज्यते, तस्य तु बुद्धिसत्वस्य साक्विक्या विवेकख्यात्या तामसीयमविवेक ख्यातिर्निवर्तनीया । न च सति तमसि मूले शक्यात्यन्त मुलुम् । तथा विच्छिन्नपि() छित्रबदरोव(२) पुनस्तम सङ्गतेन सवमभिभूय विवेकख्यातिमपोछ शतशिखरा - विद्याविभीयेनेति बनेयमपवर्गकथा तपस्विनी दत्तजलाञ्जलिः प्रसज्येत । अस्मत्यपरे त्वदोष इत्याच । "औपनिषदस्य


(१) चोच्छिन्नपि-पा० १ । २ । 3 ।

(२) मदरीवत्-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३९७&oldid=141108" इत्यस्माद् प्रतिप्राप्तम्