पृष्ठम्:भामती.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा.२.१०]
[भामती]
[३८०]

णानि” । बुद्धिरऽकारो मन इति । “क चिदेकं” बुद्धि रिति । शेषमतिरोहितार्थम् । अत्राय सांख्यः । ‘नन्वै पनिषदानामपी’ति । तप्यतापकभावस्तावदेकस्मिन्नोपपद्य ते, नचि सपिरस्तिरिव कर्तृस्थभावकं, किं तु पचिरिव क र्मस्थभावकः । परसमवेतक्रियाफलशालि च कर्म, तथा च तप्येन कर्मणा तापकसमवेतक्रियाफलशालिना तापकादन्येन भवितव्यम् । अनन्यत्वे चैत्रस्येव गन्तुः खसमवेतगमनक्रि याफलनगरप्राप्तिशालिनोप्यकर्मत्वप्रसङ्गादन्यत्वे तु तप्यस्य सापकाच्चैत्रसमवेतगमनक्रियाफलभाजो गम्यस्येव नगरस्य तष्यत्वेपपत्तिः । तस्मादभेदे तप्यतापकभावो नोपपद्यत इति । दूषणान्तरमाच । "यदि चेति । नचि खभावा ब्रावो वियोजितुं शक्य () इति भावः । जलधेश्च वीचितर अनादयः खभावाः सन्त आविर्भावतिरोभावधर्माणो न तु तैर्जलधिः कदाचिदपि मुच्यते, न केवलं कर्मभावात्त प्यस्य तापकादन्यत्वमपि त्वनुभवसिद्धमेवेत्याद । 'प्रसिद्धश्चा यमिति । तथायि । अथैप्युपार्जन()शणशयरागवृद्भि हिंसादोषदर्शनादनर्थः समर्थन दुनोति, तदर्थं तप्यस्ता पकवर्थ, तै च लोके प्रतिभेदावभेदे च दूषणान्यु क्तानि, तत्कथमेकमित्रद्वये भवितुमर्धत इत्यर्थः । तदेव मैपनिषदं मतमसमञ्जसमुक्क सांयः स्खपक्षे तप्यताप कयोभेदे भोमुपपादयति । “शात्यन्तरभावे’ वि"ति ।


(१) शक्यते -१ । २ । (२) अर्गन-१ । ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३९५&oldid=141106" इत्यस्माद् प्रतिप्राप्तम्