पृष्ठम्:भामती.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-२.३]
[३८७]

जनमपि किं चिन्नपेक्षिष्यम”इति । अथ वा पुरुषार्थाभावा दिति योज्यम् । तदिदमुक्तं "तथापि प्रधानप्रवृत्तेः प्रयो जनं विवेक्तव्यमिति । न केवलं तात्त्विको भोगो ऽना धेयातिशयस्य कूटस्थनित्यस्य पुरुषस्ये न संभवनि । अनि मंशप्रसङ्गश्च । येन हि प्रयोजनेन प्रधानं प्रवर्तितं त दनेन कर्नब्यं, भोगेन चैतत्प्रवर्निनमिति तमेव कुर्यात्र मोझी तेनाप्रवर्नितत्वादित्यर्थः । “अपवर्गस्चेत्प्रागपी"ति चितेः । सदा विशद्दत्वानैतस्यां जातु कर्मानुभववासनाः सन्ति । प्रधान तु तासमनादीनामाधारस्तथा च प्रधानप्रवृत्तेः प्र क् चितिमुक्तवति नापवर्गार्थमपि तत्प्रवृत्तिरिति। (९) श ब्दाद्यनुपलब्धिप्रसङ्गस्य । तदर्थमप्रवृत्तवाम्प्रधानस्य “उभ यार्थताभ्युपगमेपी"ति । न तावदपवर्गः साध्धस्तस्य प्रधा नाप्रवृत्तिमात्रेण सिद्धत्वान् भोगार्थं तु प्रवर्तेत । भोगस्य च सहच्छब्दाद्युपलब्धिमात्रादेव(२) समाप्तत्वात्र तदर्थं पु नः प्रधानं प्रवर्तेतेत्ययत्नसाध्यो मोक्षः स्यात् । निःशेष शब्दाद्युपभोगस्य चानन्येन समाप्तेरनुपपत्तेरनिभैक्षप्रसङ्गः । कृतभोगमपि प्रधानमासत्वपुरुषान्यताख्यातेः क्रियासमभि चारेण भोजयतीति चेद् अथ पुरुषार्थाय प्रवृत्तं किमर्थं सत्वपुरुषान्यथाख्यातिं करोति । अपवर्गार्थमिति चेट्स - न्तायं सकृच्छब्दाद्युपभोगेन कृतप्रयोजनस्य प्रधानस्य निवृ


(१) आपि चेत्यधिकम् ३। पुस्तके ।

(२) धुपकमधेस्तदैव-पा० । २ ठपछम्भादेव-पा० ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३९२&oldid=141103" इत्यस्माद् प्रतिप्राप्तम्