पृष्ठम्:भामती.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ज-पा-२:४]
[भामती]
[३८६]

प्रधानमनपेक्ष्य (१) खड़े प्रवर्तते । यथाङनिमित्तप्रयोग कं प्रकृतीनां वरणभेदस्तु ततः चिकवदि’ति । ततश्च प्र तिबन्धकापनयसाधने धर्माधर्मवासने अपि संनिधिते इ त्यागन्तोरपेक्षणयस्याभावात्सदैव साम्येन परिणमेत वैषम्येण वा, न त्वयं कादाचित्कः परिणामभेद उपपद्यते । ईश्वर स्य तु महामायस्य चेतनस्य लोलया वा यदृच्छया वा इभाववैचित्र्याद्वा कर्मपरिपाकापेशस्य प्रवृत्तिनिवृत्ती उप पचेते एवेति ॥

अन्याभवाच न तृणदिवत ॥ ५ ॥

धेनूपयुक्तं त्रि ठणपल्लवादि यथा स्खभावत एव चेतना नपेकं कीरभावेन परिणमते न तु तत्र धेनुचैतन्यमपेच्ने, उपयोगमात्रे तदपेशत्वात् । एवं प्रधानमपि स्वभावत एव परिणंस्यते कृतमत्र चेतनेनेति शङ्करार्थः । धेनूपयुक्तस्य ऋणदे ओरभावे किं निमित्तान्तरमात्रं निषिध्यते, उत चेतनं, न तावन्निमित्तान्तरम् । धेनुदेवस्थस्यैदर्थस्य व इयादिभेदस्य निमित्तान्तरस्य संभवादुद्विपूर्वकारी तु त चापि ईश्वर एव सर्वज्ञः संभवतीति शवनिराकरणस्यार्थः। तदिदमुक्तं ‘किं चिदैवसंपाद्यमिनि ॥

अभ्युपगमे ऽप्यर्थाभावात् ॥ ६ ॥

पुरुषार्थापेशाभावप्रसङ्गात् । तदिदमुक्तम् । “‘एवं प्रयो


(९) मनपेक्षी-पू० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३९१&oldid=141101" इत्यस्माद् प्रतिप्राप्तम्