पृष्ठम्:भामती.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा-१ च. १]
[३७८]

खदुःखमोचात्मनान्वितमुपलभ्यते, तस्मात्तदपि सुखदुःखमो वात्मसामान्यकारणकं भवितुमर्षति । तत्र जगत्कारणस्य येयं सुखात्मता तत्सत्त्वं, या च । दुःखात्मता तद्रजो या च मोहात्मता तत्तम इति त्रैगुण्यकारणसिद्धिस्तथा च प्रत्येकं भावासैगुण्यवन्तोनुध्यन्ते । यथा मैत्रदारेषु पद्मावत्यां मैत्रस्य सुखं तत्कस्य हेतोस्तं प्रति सत्वगुणसमुद्भवान्, त त्सपत्नीनां च दुःखं तत्कस्य हेतोस्ताः प्रत्यस्या रजोगुणसमु झ्वा,चैत्रस्य तु स्त्रैणस्य तामविन्दतो मीचे विषादस्तत्क स्य हेतोस्तं प्रत्यस्यास्तमोगुणसमुद्भवात्, पद्मावत्या च सर्वे भावा व्याख्याताः । तस्मात्सर्वं सुखदुःखमोचान्वितं जगत्त त्कारणं गम्यते । तच्च त्रिगणं प्रधानं प्रधीयते क्रियते - नेन जगदिति प्रधीयते निधीयते ऽस्मिन्प्रलयसमये जरादिप्ति वा प्रधानं, तच्च स्ट्टत्सुवर्णवदचेतनं चेतनस्य पुरुषस्य भोगाप वर्गलशणमर्थं साधयितुं स्खभावत एव प्रवर्तते, न तु केन चित्प्रवर्यते । तथा ह्याहुः पुरुषार्थ एव हेतुर्न केन चि त्कार्यते करणमिति । परिमाणदिभिरित्यादिश्रवणेन ‘श- क्तितः प्रवृत्तेः कारणकार्यविभागादविभागादैश्वरूप्यस्ये यब्व्य तसिद्विचेतवो गृह्यन्ते । एतांश्चोपरिष्टाद्याख्याय निराकरिष्य तइति । तदेतत्प्रधानानुमानं दूषयति । “तत्र वदाम” इति । यदि तावदचेतनं प्रधानमनधिष्ठितं चेतनेन प्रवर्तते स्खभा वत एवेति साध्यते, तदयुक्तं, समन्वयाद्धेतोचेतनानधिष्ठि तत्वविरुद्दचेतनाधिष्ठितत्वेन मृत्युवर्णदे दृष्टान्तधर्मिणि व्याप्ते रुपलब्धेर्विरुद्धत्वान्नचि ह्रस्वर्णदार्वादयः कुलालचेमकारर '

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३८४&oldid=141094" इत्यस्माद् प्रतिप्राप्तम्