पृष्ठम्:भामती.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-२ च.१]
[भामती]
[३७८]

दानमचेतनोपादानं चेति समुचेतुं शक्यं, विरोधात् । न च व्यवस्थिते वस्तुनि विकल्पो युज्यते । न चागमबाधितविष यनयानुमानमेव नोदीयत()इति साम्प्रतम्। सर्वज्ञप्रणततया सांख्याद्यागमस्य वेदागमतुल्यवान् तद्भाषितस्यानुमानस्य प्र तिकृतिसिंहतुल्यतया ऽबाध्यत्वात् । तस्मात्तद्विरोधान्न ब्रह्म णि समन्वयो वेदान्तानां सिध्यतीति न ततस्तत्त्वज्ञानं से इममेति, न च तत्त्वज्ञानादृते मोक्ष इति स्वतन्त्राणाम यनमानानामाभासीकरणमिद शास्त्रे ऽसंगतमेवेति । यद्येवं ततः परकीयानुमाननिरास एव कस्मात्प्रथमं न कृत इत्य त आच । ‘वेदान्तार्थनिर्णयस्य चे"ति । ननु वीतरागक थायां तत्वनिर्णयमात्रमुपयुज्यते न पुनः परपशाधिक्षेपः स चि सरागतामावहतीति चोदयति । ‘ननु मुमुक्षुणमि ति । परिहरति । ‘बाढमेवं तथापी”ति । तत्त्व(२)निर्णया वसाना वोतरामकथा न च परपदूषणमन्तरेण तत्वनिर्ण यः शक्यः कर्तुमिति तत्त्वनिर्णयाय वीतरागेणापि परपक्षा दूष्यते न तु परपक्षतयेति न वीतरागकथात्वव्याचतिरित्यर्थः। पुनरुक्ततां परिचोद्य समाधत्ते । ‘नन्वीक्षतेरिति । “तत्र सांख्य’ इति । यानि च येन रूपेणास्यैौल्यादा च सैम्यात्समन्वयन्ते तानि तत्करणानि दृष्टानि, यथा घटा यो रुचकादयंश्चास्यैौल्यादा च सैवयान्मृत्सुवर्णान्विना स्तत्करणास्तथा चेदं बाह्यमाध्यात्मिकं च भवजातं सु


(4) नोपादीयत -पा० १ ।

(२) तस्ववस्तु-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३८३&oldid=141090" इत्यस्माद् प्रतिप्राप्तम्