पृष्ठम्:भामती.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा- १. ३२]
[३७३]

कृतकृत्यतया ऽनाकुलमनसामकामानामेव लोलामात्रात्सत्य प्यनुनिध्यादिनि प्रयोजने नैव तदुद्देशेन प्रवृत्तिरेवं ब्रह्मणोपि जगत्सर्जने प्रवृत्तिर्नानुपपन्न । दृष्टं च यदल्पबलवोर्य सुदीनामशक्यमतिदुष्करं वा तदन्येषामनरुपबलवीर्यबुद्दीन सुशकमीपस्करं वा नचि वानरैर्मारुतिप्रभृतिभिर्नगैर्न बड़े नरनिधिरगाधो मघसत्त्वानाम् । न चैष पार्थेन शि लीमुखैर्न बद्धो न चायं न पीतः संक्षिप्य चुलुकेन हेलयेव कलशयोनिना महामुनिना । न चाद्यापि न दृश्यन्ते लीलामात्रविनिर्मितानि मयप्रासादप्रमदवनानि श्रीमन्नृगन रेन्द्राणामन्येषां मनसापि दुष्कराणि नरेश्वराणाम् । त स्मादुपपन्नं यदृच्छया वा स्वभावाद्वा लोलया वा जगत्य र्जनं भगवतो महेश्वरस्येति । अपि च नेयं पारमार्थि की दृष्टिर्येनानुयुज्येत प्रयोजनमपि त्वनाद्यविद्यानिबन्ध ना, अविद्या च खभावत एव कार्योन्मुख न प्रयोजनम पेक्षते, नचि द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः समु द्दिष्टप्रयोजना भवन्ति । न च तत्कार्या विस्मयभयकस्यादयः खोत्पत्तै प्रयोजनमपेक्षन्ते सा च चैतन्यच्छरिता जगदुत्पा दहेतुरिति चेतने जगद्योनिराख्यायत()इत्याच । ‘न चेयं परमार्थविषये”ति । अपि च न ब्रह्मा जगत्कारणमपि तत्तया विवक्षन्त्यागमा अपि तु जगति ब्रह्मात्मभावं, तथा च खटेरविवक्षायां तदाश्रयो दोषे निर्विषय एवेत्याशयेना द । “ब्रह्मात्मभावेति ।


(१) जगद्योनिः प्रख्यायते—पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३७८&oldid=141085" इत्यस्माद् प्रतिप्राप्तम्