पृष्ठम्:भामती.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा.१ ६.२७]
[भमती]
[३७०]

कत्वात् । तेन प्रकारान्तराभावान्निरवयवत्वसावयवत्व योश्च प्रकारयोरनुपपत्तेश्रीवशवनाद्यर्थवादवदप्रमा शब्दः स्यादिति चोद्यार्थः । परिवार सुगमः ॥

आत्मनि चैवं विचित्राथ हि ॥२८॥

अनेन स्फुटितो मायावादः । खन्नदृगात्मा च मनसैव खरूपानुपमर्देन रथादीन्व्रजति ।

स्वपक्षदोषाच ॥ २९ ॥

चोदयति । "ननु नैवेति । परिहरति। "नैवंजातीयके नैवेति । यद्यपि समुदायः सावयवस्तथापि प्रत्येकं स वादयो निरवयवाः । नह्यस्ति संभवः सत्वमात्रं परिण मते न रजस्तमसी इति । सर्वेषां संधीयपरिणामाभ्युपग मात् । प्रत्येकं चानवयवानां कृत्स्नपरिणामे मूलोच्छेद प्रसङ्गःएकदेशपरिणामे वा सावयवत्वमनिटं प्रसज्येत । “तथाणुबादिनोप"ति । वैशेषिकाणां द्वाभ्यां संयुज्य द्यणुकमेकमारभ्यते, तैस्त्रिभिर्द्धकेल्यणुकमेकमारभ्यतइति प्रक्रिया । तत्र द्वयोरखोरनवयवयोः संयोगस्ताव व्याप्नयादव्याप्नुवन्वा तत्र न वर्तेत । नह्यति संभवः स एव तदानीं तत्र वर्तते न वर्तते चेति । तथा चोपर्यधः पार्श्वस्थाः षडपि परमाणवः समानदेशा इति प्रथिमानुपप त्तेरणुमात्रः पिण्डः प्रसज्येत । अव्यापने वा घडवयवः प रमाणुः स्यादित्यनवयवत्वयाकोपः । अशक्यं च सावय वत्वमुपतु, तथा सत्यनन्तावयवत्वेन सुमेरुराजसषेपयोः स

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३७५&oldid=141081" इत्यस्माद् प्रतिप्राप्तम्