पृष्ठम्:भामती.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[.२ १ छ. १५]
[३६०]

इतु विशेषणाय व्यभिचारं चेदयति । "नण्चन्यभावेपी’ति । एकदेशिमतेन परिहरति । "नेत्युच्यत’इति । शङ्कयैकदे । शिपरिचरं दूषयित्वा परमार्थपरिवारमा । "अथेति तदनेन वेतुविशेषणमुक्तम् । पाठान्तरणदमवसूत्र व्याच थे । "न केवलं शब्दादेवे"ति । पट इति चि प्रत्यक्षबुद्या ( तन्तव एवातानवितानावस्था आलम्ब्यन्ते, न तु तदतिरिक्त पटः प्रत्यक्षमपलभ्यते । एकत्वं तु तन्तूनामेकप्रावरणलक्ष णार्थक्रियावच्छेदाङ्ङनामपि । यथैकदेशकालावच्छिन्न ध वखदिरपलाशदये बह्वोपि वनमिति । अर्थक्रियायां च प्रत्येकमसमर्था अप्यनारभ्यैवार्थान्तरं किं चिन्मिलिताः कुर्व न्ता दृश्यन्ते, यथा श्रवण उखधारणमेकम्, एवमनार भ्यैवार्थान्तरं तन्तवो मिलिताः प्रावरणमेकं करिष्यन्ति । न च समवायाद्भिन्नयोरपि भेदनवसाय इति साम्प्रतम् । अन्योन्याश्रयत्वात्, भेदे द्वि सद्व समवायः समवायाच्च भेदः । न च भेदे साधनान्तरमस्ति, अर्थक्रियाव्यपदेशभेदये रभदेप्युपपत्तेरित्युपपादितम् । तस्माद्यत्किं चिदेतत् । अ नया च दिशा मूलकारणं ब्रह्मव परमार्थसदवान्तरकार णानि च तन्त्वादयः सर्वे निर्वाच्या एवेत्याञ्च । “तथा च तन्तुष्विति ॥

सवाचवरस्य ॥ १६ ॥

विभजते । "इतश्चेति । न केवलं श्रुतिः, उपपत्ति श्चात्र भवति । "यच्च यदात्मने"ति । नचि तैलं सिकता

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३६५&oldid=141070" इत्यस्माद् प्रतिप्राप्तम्