पृष्ठम्:भामती.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा१८.१८]
[भामती]
[३५०]

'न तस्य किं चिद्भवति न भवत्येव केवलम्। इति । अथैष प्रसज्यप्रतिषेधो निरुध्यतां किं तत्खभावो भाव उन भावखभावः स इति । तत्र पूर्वस्मिन् कल्पे भावा नां तन्खभावतया तुच्छतया । जगच्छून्यं प्रसज्येत तथा च । भावानभवाभावः । उत्तरस्मिंस्तु सर्वभावनित्यतया नाभा वव्यवहारः स्यात् । कल्पनामात्रनिमित्तत्वेपि (९) निषेधस्य भावनित्यतापत्तिस्तदवस्यैव । तस्माद्भिनमस्ति कारणादि कारजातं न वस्तु सन्; अतो विकारजातमनिर्वचनीयम नृतम् । तदनेन प्रमाणेन सिद्वमनृतत्वं विकारजातस्य कार णस्य निर्वाच्यतया सवंऋत्तिकेत्येव सत्यमित्यादिना प्र बन्धेन दृष्टान्ततया ऽनुवदति श्रुतिः । ‘यत्र लैकिकपरीक्ष काणां बुद्धिसाम्यं स दृष्टान्त’ इति चाशपादसूत्रं प्रमाण सिद्धो दृष्टान्त इत्येतत्परं न पुनर्लोकसिद्धत्वमत्र विवक्षि तमन्यथा तेषां मरमाखदिर्न दृष्टान्तः स्यात् । नहि ५ रमाण्खादिनैसर्गिकवैनयिक(२बछतिशयरचितानां लैकि कानां सिद्ध इति । संप्रत्यनेकान्तवादिनमुत्थापयति । ‘न- न्यनेकात्मिकमिति । अनेकाभिः शक्तिभिर्याः प्रवृत्तयो ना नाकार्यवृष्टयस्तद्युक्तं ब्रहकं नाना चेति । किमन य चैवमित्यत आच । “तत्रैकत्वांशेने"ति । यदि पुनरे कत्वमेव वस्तु सद्भवेत् ततो नानात्वाभावादैदिक कर्मका एडाश्रयो लैकिकस्य व्यवचारः समस्त एवोरौिद्योत । -


(१) निर्मितत्वेपि--पा० २ । ३ । युक्तोयमेव पाठः ।

() वैशेषिक-पा० ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३५५&oldid=141060" इत्यस्माद् प्रतिप्राप्तम्