पृष्ठम्:भामती.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा-१.५]
[भामती]
[३२८]

क्षेत्रशाधिष्ठानेन चैतन्यं इढयतीत्याव९)।“प्राणसंवादवाक्य शेष चेति । "तत्तेज ऐक्षतेत्यपी’ति। यद्यपि प्रथमे अध्याये भाक्तत्वेन वर्णितं तथापि मुख्यतयापि कथं चिन्नेतुं श क्यमिति द्रष्टव्यम् । पूर्वपक्षमुपसंचरति । ‘तस्मा”दिति ॥ सिद्धान्तस्त्रम् ।

दृश्यते तु ॥ ६ ॥

प्रकृतिविकारभावे हेतुं(२) सारूप्यं विकल्प्य दूषयति । “अत्यन्तसारूप्ये चेति । प्रकृतिविकारभावाभावचेतुं वैल क्षण्यं विकरूप्य दूषयति । “विलक्षणत्वेन च कारणेने"ति । सर्व स्खभावाननुवर्तनं प्रकृतिविकारभावाविरोधि(३) । तदनु वर्तने तादात्म्येन४) प्रकृतिविकारभावाभावात् । मध्यमस्वसि इः । तृतीयस्तु निदर्शनाभावादसाधारण इत्यर्थः । अथ जगद्योनितया ssगमाद् ह्मणेवगमादागमबाधितविषयत्वमनु मानस्य कस्मान्नोद्भाव्यतइत्यत आच। ‘आगमविरोधस्व’- ति । न चास्मिन्नागमैकसमधिगमनीये ब्रह्मणि प्रमाणान्त रस्यावकाशोस्ति येन तदुपादायागम आक्षिप्येतेत्याशयवा नाच । ‘यत्तूक्तं परिनिष्यनत्वाद् ह्मण’ति । यथा हि कार्यत्वाविशेषेप्यारोग्यकामः पथ्यमधीयात्स्वर्गकामः सि कनां भक्षयेदित्यादीनां मानान्तरापेक्षता (५) न तु दर्श


(१) गमयतीत्याह-पा० २ ।

(२) प्रकृतिविकारभावहेतुं-पा० २ ३ । ४ ।

(3) विकारभावाभावाविरोधि-पा० 3 । परंत्वसंगतः ।

(४) तादात्म्येपि-पा० ४ ।

(५) तरसापेक्षता-पा: न्वरांपेक्षा-पा० ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३४३&oldid=141048" इत्यस्माद् प्रतिप्राप्तम्