पृष्ठम्:भामती.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पाइ१ ६.३]
[भामती]
[३२४]

पालिकादीनांता अपि । कझान निराक्रियन्तइत्यत आछ । "सतीष्वपी”ति । तासु खलु बहुलं वेदार्थविसंवा दिनषु शिष्टानाडतात कैश्चिदेव तु पुरुषापसदैः प प्रायैर्नेछादिभिः परिदृशेनातु वेदमूलत्वाशद्देव नास्ती ति न निराकृताःतद्विपरोतास्तु सांख्ययोगळ्नय इति माः प्रधानादिपरतया व्युदयन्तइत्यर्थः । “न सांख्यशनेन वदनिरपेक्षेणे”ति । प्रधानादिविषयेणेत्यर्थः । "दैनिने चि ते सांख्या योगाश्च” ये प्रधानादिपरतया तच्छशखं व्याचक्षप्त इत्यर्थः । संख्या सम्यग्बुवैिदिकी तया वर्तन्तइति स ख्याः । एवं योगे घ्थानम्, उपायपेययेरभेदविवक्षया , चित्तवृत्तिनिरोधो वि योगःतस्योपाये ध्यानं प्रत्ययैक तानता । एतच्चोपलक्षणम् । अन्येपि यमनियमादथे बाधा आन्तराञ्च धारणादयो योगोपाया द्रष्टव्याः । एतेनाभ्युप गनवेदप्रामाण्यानां कणभशाचरणादीनां सर्वाणि त रणनीति योजना । सुगममन्यत् ॥

न विलक्षणत्वादस्य तथात्वंचशब्दत ॥ ४ ॥

अवारसंगतिमाह । ‘ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिवत्यस्य पशस्येति । चेदयति ।“कुनः पुनर्भरिति । समविषयत्वे चि विरोधो भवेत् । न चेचास्ति समान प्रियता, धर्मवब्रह्मणोपि मीनान्तराविषयतया ऽतर्यत्वेना अपेिशानायैकगोचरत्वादित्यर्थः । समाधत्ते। “भवेदयमिति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३३९&oldid=141044" इत्यस्माद् प्रतिप्राप्तम्