पृष्ठम्:भामती.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.१ ष. २]
[३३२]

योगशाखाविहितं यमनियमादिबढिरङ्गमुपायमपश्यान्तर द्वे च धारणादिकमन्तरेणैपनिषदात्मतत्त्वसाक्षात्कार उदे तुमर्हति । तस्मादैपनिषदेन तत्त्वशनेनापेक्षणात् संवाद बाहुल्यच्च वेदेनाष्टकादिभृतिवद्योगधृतिः प्रमाणम् । त तश्च प्रमाणात् प्रधानादिप्रतीतेर्नाशब्दत्क्म्(?) । न च त दप्रमाणं प्रश्नानादैौ प्रमाणं च यमादाविति युक्तम् । तत्रा प्रामाण्ये ऽन्यत्राप्यनाश्वासात् । यथाहुः ॥

‘प्रसरं न लभन्ते चि यावत् क्क चन मर्कटाः ॥
नाभिद्रवन्ति ते तावत् पिशाचा वा खगोचरे ॥ इति ।

सेयं लब्धप्रसरा प्रधानादै। योगाप्रमाणतपिशाची सर्व नैव दुर्वारा भवेदित्यस्याः प्रसरं निषेधता प्रधानाद्यभ्युपे यमिति नाशब्दं प्रधानमिति शङर्थः । सेयमभ्यधिकाश तिदेशेन निवर्यते”। निवृत्तिचेतुमाच । "अथैकदेशस प्रतिपत्तावपीति । यदि प्रधानादिसत्तापरं योगशास्त्रं भवेत् भवेत् प्रत्यक्षवेदान्तश्रुतिविरोधेनाप्रमाणम् । तथा च तद्विद्धिते यमादिष्वप्यनाश्वासः स्यात् । तस्मान्न प्रधा नादिपरं तत् किं तु तन्निमित्तीकृत्य येगव्युत्पादनपर मित्युक्तम् । न चाविषये ऽप्रामाण्यं विषयेपि प्रामा ण्यमुपदन्ति । नचि चौरसादावप्रमाणं रूपेप्यप्रमा णं भवितुमर्चति । तस्माद्देदान्तश्रुतिविरोधात् प्रधानादि रस्याविषये •न त्वप्रामाण्यमिति परमार्थः । स्यादेतत् । अध्यात्मविषयाः सन्ति सचखं स्मृतयो बैडर्बतका


(१) प्रतीतेर्नाशब्दं प्रभनांदि-पा० २ । ३

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३३८&oldid=141043" इत्यस्माद् प्रतिप्राप्तम्