पृष्ठम्:भामती.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा११३]
[भामती]
[३२२]

वपराणि । किं तु येगखरूपतत्साधनतदवान्तरफलविभू तितत्परमफलकैवल्यव्युत्पादनपराणि । तच किं चित्रि मित्तीकृत्य व्युत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतं पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितं तत्प्रतिपा दनपरेषु, न तु तद्विवक्षितम् । अन्यपरादपि चान्यनिमि तत प्रतीयमायानमभ्युपेयेत, यदि न मानान्तरेण विरु छेत । अस्ति तु वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् । तस्मात् प्रमाणश्वतादपि योगशाखान्न प्रधानादिसिद्धिः । अत एव योगशास्त्रे व्युत्पादयिता च स्मभगवान् वार्ष गण्यः ।

‘गुणानां परमं रूपं न इष्टिपथम्ह्च्छति ।
यत्तु दृष्टिपथप्राप्तं तन्मायैव सुनुच्छकम्’ ॥ इति ।

येगं व्युत्पिपादयिषता निमित्तमात्रेणेच गुण उक्ता न तु भावतस्तेषामताचिकत्वादित्यर्थः । अलोकसिद्धना मपि प्रधानादीनामनादिपूर्वपक्षन्यायाभासेत्प्रेक्षितानामनुवा द्यत्वमुपपन्नम् । तदनेनाभिसन्धिनाद । “एतेन सांख्यसूत्रु तिप्रत्याख्यानेन योगस्मृतिरपि” प्रधानादिविषयतया "प्रत्य ख्याता द्रष्टव्येति । अधिकरणन्तरारम्भमाक्षिपति । "न- न्वेवं सति समानन्यायत्वा”दिति । समाधत्ते । ‘अस्त्य त्राभ्यधिका शङ्का । मा नाम सांख्यशास्त्रात् प्रधानसत्ता विज्ञायि । योगशावात्तु प्रधानादिसत्तां विशापयिष्यते । बहुलं च योगशाणं वेदेन सच संवादो दृश्यते । उ पनिषदुपायस्य च तत्त्वज्ञानस्य वेगापेक्षास्ति । न जातु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३३७&oldid=141042" इत्यस्माद् प्रतिप्राप्तम्