पृष्ठम्:भामती.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-१६.९]
[३३१]

नव्याभावेन निरस्तसमस्तदोषाश' सदनपंचतं साशादेव खर्थे प्रमाणम् । कपिखादिवचांसि तु खतन्त्रकपिलादि णेढकाणि तदर्थस्मृतिपूर्वकाणि, तदर्थततयश्च तदथीनभ वपूर्वीः । तस्मात्तासामर्थप्रत्ययाङ्गप्रामाण्यविनिश्चयाय यावत् भृत्यनुभवै कल्प्येने तावन् स्खनभसिप्रमाणभावया ऽनपे शयैव श्रुत्वा साथै विनिश्चयित इति शीघ्रतरप्रवृत्तया शुल्या स्त्यर्थं बाध्यत इति युक्तम् ।

इतरेषां चनुपलब्धेः ॥२॥

प्रधानस्य तावत्(?) क्क चिदप्रदेशे वाक्याभासानि दृश्य न्ते, तद्विकाराणां तु महदादीनां नान्यपि न सन्ति । न च भूतेन्द्रियादिवन्मखदादये लोकसिद्धः । तस्मादात्व नितकान् प्रमाणान्तरासंवादात् प्रमाणमूलत्वाच्च सुतेथूला भावादभावो वन्ध्यायाइव दौचित्यमुनेः । न चार्थशनमत्र मूलमुपपद्यतइति युक्तम् । तस्मात्र कापिलस्फुनेः प्रधा नेपादानवं जगत इति सिद्धम् ।

एतेन योगः प्रत्युक्तः ॥ ३॥

नानेन योगशाखस्य वैरण्यगर्भपातञ्जलादे सर्वथा प्रा माण्यं निराक्रियते, किं तु जगदुपादानखातन्त्रप्रधानतद्वि . कारमवदवरपञ्चतन्मात्रगोचरं प्रामाण्यं नास्तीत्युच्यते। न चैतावतैषामप्रामाण्यं भवितुमर्हति । यत्पराणि चि तानि । सचाप्रामाण्ये ऽप्रामाण्यमश्रुवीरन् । न चैतानि प्रधानादिसङ्गा


(१) प्रभानस्य यापत्-पा० २ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३३६&oldid=141041" इत्यस्माद् प्रतिप्राप्तम्