पृष्ठम्:भामती.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-१ पा.४ ष.२२]
[भामती]
[३२२]

अवण(९)प्रसङ्गः । न च भेदाभेदयोरन्यतरेणांशः शक्ये निर्वक्ततुम् । न चोभाभ्यांविरुद्वयोरेकत्रासमवायादित्यक्तम् । तस्मादनिर्वचनयानाद्यविद्यापरिकल्पित एवांशे नभसे न भाविक इति युक्तम् । न च काल्पनिको ज्ञानमात्रायत्त जोवितः कथमविज्ञायमानेस्ति, असंञ्चशः कथं शब्दश्रव णलक्षणाय कार्याय कल्पते न जातु रामजायमान उरगो भयकम्पादिकार्याय’ पर्याप्त इति वाच्यम् । अज्ञा तत्वासिद्धेः । कार्यव्यङ्गत्वा(२)दस्य । कार्यात्पादात् पूर्वमज्ञातं कथं कायेत्पादाङ्गमिति चेत् । न । पूर्वपूर्वकायेत्पादव्य ङ्गत्वादसत्यपि ज्ञान तत्संस्कारानुवृत्तेरनादित्वाच्च कल्पना त संस्कारप्रवाहस्य । अस्तु वानुपपत्तिरेव कार्यकारणयो भृयात्मकत्वात् । अनुपपत्तिर्विं मायामुपोइलयति । अन् पपद्यमानार्थत्वान्मायायाः। अपि च भाविकांशवादिनां मते भाविकांशस्य ज्ञानेनोचेतुमशक्यत्वान्न ज्ञानध्यानसाधनो मोक्षः स्यात् तदेवमाकाशइव श्रोत्रमनिर्वचनीयम् । एवं जीवो ब्रह्मणेश इति काशकृत्स्त्रीयं मतमिति सिद्धम् ॥

प्रकृतध प्रतिज्ञदृष्टान्तनुपर धात्॥ २३ ॥

स्यादेतत् । वेदान्तानां ब्रह्मणि समन्वये दर्शिते समाप्तं समन्वयलक्षणमिति किमपरमवशिष्यते यदर्थमिदमारभ्यत


(१) शब्दश्रवण-पा० १ ।

(२) कार्यगम्यत्वा-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३२७&oldid=141031" इत्यस्माद् प्रतिप्राप्तम्