पृष्ठम्:नवरात्रप्रदीपः.djvu/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
नवरात्रपदीपे-

 दारुणे त्वन्त्यजातीनां पूजयेद्विधिना नरः।
 भोजयेत् श्वेतवस्त्रैश्च गन्धपुष्पाऽक्षतादिभिः ॥
वर्षविशेषेण कन्यानामान्युक्तानि धौम्येन–
 एकवर्षा भवेत्साध्या द्विवर्षा च सरस्वती ।
 त्रिवर्षा तु विमूर्त्तिः स्याच्चतुर्वर्षा तु कालिका ॥
 सुभगा पञ्चवर्षा स्यात्षड्वर्षा तु उमा भवेत् । ।
 सप्तमिर्मालिनी सा स्यादष्टवर्षा तु कुब्जिका ।
 नवभिः कालसंवर्षा दशभिश्चऽपराजिता ।
 एकादशेऽब्दे त्विन्द्राणी द्वादशेऽब्दे तु भैरवी ॥
 त्रयोदशे महालक्ष्मीर्द्विसत्पाऽपीह मायिका ।
 क्षेत्रजा पच्चदशभिः षोडशे वर्चिका मता ॥
 एव क्रमेण पूज्या सा यावत्पुष्पं न विद्यते ।
तच्च कलशस्थापनपूर्व्वकं कार्यम् । तदुक्तं नारदीये -
 ततस्त्वेकमना भूत्वा कृत्वा गोमयमण्डलम् ।
 मृत्तिकास्थण्डिले स्थाप्य कलश जलसम्भृतम् ॥
 सपल्लवं सवस्त्रं च स्वर्गमुद्रासमन्वितम् ।
 सपूर्णपात्रं निक्षिप्य दुर्गां तत्र तु विन्यसेत् ॥