पृष्ठम्:नवरात्रप्रदीपः.djvu/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
नवरात्रपदीपे-

 विश्वरूपेऽपि जपहोमाद्यभिधायाऽवधिरुक्तः
  शुक्लप्रतिपदारभ्य यावत्स्यन्नवमी तिथिःइति

 यत्तु प्रतापरुद्रीये कन्यकापूजनप्रक्रमे
  प्रतिपदादिपूर्णान्तं वृद्धिभेदेन पूजयेत् ।

 इत्यनेन दशम्यन्तत्वं प्रतीयते, तदपि पूर्णा अन्ते यस्याः स इत्यतद्गुणसविज्ञानबहुव्रीहिणा पूर्णान्तशब्देन नवमीरूपस्तिथिविशेष एव गृहीतः । तथा च द्वितीयया तदभिव्याप्तावुक्ताया नवमीपर्यन्ततैव लभ्यत इति न विरोधः । यद्वा- पूर्णायमन्तो विसर्ज्जनं यथा भवति तथा पूजयेदित्यर्थो वक्तव्यः ।
 दशम्यामभिषेक च कृत्वा मूर्ति विसर्ज्जयेत् । इत्यादिनैकवाक्यत्वात् । अन्यथा नवमीपर्यन्तताविधायकवाक्यविरोधो दशमीविसर्जनबोधकवाक्यौर्भिन्न्मूलता चास्य दुर्वारा स्यात् । तस्मात्प्रतिपदमारभ्य नवमीपर्यन्तमेत्र व्रतमिति सिद्धम् । एवं च
 आश्विने प्रतिपन्मूख्याः पुण्यास्तु तिथयो नव। इतिपूर्वोक्तं नवतिथिसम्बद्धिव्रतगमक लिङ्गमपि सङ्गच्छते । तदिदं नवरात्रव्रतं नित्यम् ।