पृष्ठम्:नवरात्रप्रदीपः.djvu/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
नवरात्रपदीपे-

धायकत्वात् । तद्यथा “निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुते” इत्यस्मिन्वाक्ये मनुष्यपितृसम्बन्धिनी निवीतप्राचीनावीते देवसम्बन्धेन विधीयमानस्योपवीतस्य स्तुत्यर्थमनुचितत्वेन निन्द्यते । तथा ‘पूर्वाह्णो वै देवाना मध्यन्दिनं मनुष्याणामपराह्नः पितृणां तस्मादपराह्ने ददाति” इत्येतदपि पितृयज्ञार्थं विधीयमानस्याऽपराह्नस्य स्तुत्यर्थं देवमनुष्यसम्बन्धिनौ पूर्वाह्नमध्यन्दिनानुचितत्वेन निन्द्येते इति । यदपि गौडनिबन्धेषु--

  प्रातरावाहयेद्देवीं प्रातरेव प्रवेशयेत् ।
  प्रातः प्रातश्च सम्पूज्य प्रातरेव विसर्जयेत् ।

 इति भविष्योत्तरीयं वाक्यं, तदपि सप्तम्यादितिथित्रय कर्तृव्यपत्रिकापूजाविषयं वाच्यम् । न प्रतिपद्विषयम् । पूर्वाह्णे नवपत्रिका शुभकरी सर्वार्थसिद्धिप्रदा

 आरोग्यं धनदा करोति विजयं चण्डी प्रवेशे शुभा ॥
मध्याह्ने जनपीडनक्षयकरी सङ्ग्रामघोरावही
 सायाह्ने वधबन्धनादिकलहं सर्पक्षतं सर्वदा ॥