पृष्ठम्:न्यायमकरन्दः.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ममाणमाला । वस्य गत्यन्तराभवत स नैवायमर्थक्रियाऽक्षम आकार इतिचे, गुञ्जपुञ्जादवप तर्हि तदकरारोपेण दहाद्यर्थं न प्रवर्तत । तद् करस्य सर्वदैवादृ श्वशक्तित्वात् । बाह्य समर्थकारेण समारोप्यमाणः पुनः प्रवर्तयतीति चेत् । गुञ्जपुञ्जदिरेव तथा समारोप्यमाणः प्रव र्तयतु, किरानेनन्तस्तत्केिन बहिरारोपितेनाऽसमर्थेन समर्थात्मना समारोप्यमाणेन कल्पितेन । भवतु तर्हि शान्तरादवेव समारो पितस्य मद्भाव इतिचेश । तथा सति नाक्ष प्राहकंविप्रकर्षेण द्रष्टुं मयंग्यत्वात् । अन्यथाऽतिप्रसङ्ग । दोषसामथ्र्याद्दर्शने नातप्रसङ्ग इति चेद् दोषऽन्य मदनिर्वचनीयं वा तादत्म्यवद्दर्शयतु दृष्टन्तानु मरात् । तत्र त्र गम्यन्तरभवत् तस्मशस्यन्तामशप सत् सः मारोपणीयमिति सिद्धम् । सदसद्प समुच्चयस्तु विरोधादायुक्तः । अविरोधे व कथं भ्रान्तिबंधव्यवस्था, पूर्वोत्तरयोरुभयोरप्येकैकां शे यथार्थत्वात् । सद संदूपस्य सदुपेण प्रतीतिभ्रान्तिरिति चेत्, तत्तन किमिदानीमेशग्रह ण ध्र नितः ? । तथाचोत्तरोऽपि भ्रान्त एव स्यात् । स चाप्यसदृशस्येव स्फुरणात् । स वेशनने चेवं भ्रान्तानि स्युः । स धूमेना अर्थानत्र भमकवत् । नशग्रहणं भ्रमं ब्रूम , किन्त्वं शान्तरव्यवच्छेदेन सदेवेदमिति ह्यवधारयद।धं सवेदनमिति चेन्न । द्वितीयरूपस्य तत्राप्रसक्ते. । अप्रसक्तस्यप व्यवच्छेदकत्वेन भ्रम

• • K = + ९ वे स स्यप ज्ञानस्य तथाभावः के न स्यात् । सर्वस्य॥प श(नस्य कियति कियत रूपे वर्तमानस्याप्रसक्तपररूपव्यवच्छेदेन भ्रमत्व पपत्तः । तदैवं न सवसद्मप्रापणयमयुपेयं, के तहें प्रत्यक समुच्चयरूपrध्यां सदसद्विलक्षणमनवेचनीयमेव । न चैतादृशमुभय वैलक्षण्यमपि तत्र कमभ्युपगच्यामो येन प्रसङ्ग येम विरोधम । वैलक्षण्यवाचोयुक्तिर्हि प्रतियोगिनिरूपण यौक्तिकवप्रकटनफल, न वेवंरूपतायाः सामञ्जस्यलम्पादनयत्यवोचाम । न हि स्वरूपत एवतारखकर त। त्वकं कमपि रूप सस्भवाते । नो स्खलन्तात्त्विकस्य सर्पस्य विसर्पणादयस्तत्वकः सम्भवेयुः। अत एवोक्तमाचार्यं वचस्पवतिन ब्रह्मतव समीक्षायां- सदसदुभ उनुभयद प्रकरणनिवेचनायव व ह्यविद्यनामावद्यत्वमतं । प्र माणं पुनरत्र- त्रिवाद पदमनिर्वाच्य, बाध्यत्वात् । यदुक्तसाध्यं न