पृष्ठम्:न्यायमकरन्दः.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसर्वस्वनिरूपणम । ३५९ मू०-ज्ञेयत्वाभिधेयत्वादिसलक्षण्योपलम्भात् । अनिर्वाच्य खदेव वनांचैद्यव्यावृतता प्रसाधयतः प्रागुक्त एवो पाधिः । न चानिर्वाच्यायां निवृत्तावनिवृत्तिरेव तान्त्रिकी स्यादात्मवदिति साम्प्रतम् । आत्मनोऽप्यनिवृत्तेः सत्त्वोषा धिकत्वात्। अतएव।क्तं, मिथ्याभावेन भूतं किं मिथ्याना शन्न नङ्क्ष्यतीति । तदेवं सदसदैलक्षण्येऽप्यनिर्वाच्य लक्षणे न काचनानुपपत्तिः । यदा तु, बाध्यतैत्रनिर्वा च्यलक्षणमिति स्थितिस्तदाऽनिर्वाच्यविलक्षणैव । अवि द्यानिवृत्तेरेबाध्यत्वात् । न चैवमनिर्वाच्यलक्षणमप्यति व्यपकमिति सकलमनाविलम् ॥ नानानिबन्धकुसुमप्रभवावदात न्यायापदेशमकरन्दकदम्ब एषः । टी२-कुन इत्यत आह-- ज्ञेयत्वे ' ? ति । विमता नविद्यानिवृत्तिर निर्वाच्यत्वादविद्यवदित्यत आह-‘‘ अनित्रर्थत्वादेव ! इति । निवृत्तमस्त्रमवोपाधिरित्यर्थ । दुरूप्रवृत्तस्य नित्यत्मवद् अविद्यानिवृत्तिरेव न स्यादित्यत आह -** नचे ति त । दुर्निरू पनिवृत्तिमवमप्रयोजकं, सस्त्रस्यैव तत्रोपाधिता । नच स धनव्यापक ता, न स्यत्वसाधनबाधादित्यर्थः । निवृत्तेरनिर्वाच्यतायामिसिद्धि कारमचनमुदाहरति-“ अत एवे’' ति । यदुक्तमनिष्ठकं वा लक्षणमिनि तदुपसंहारव्याजेन परिहरति--“ * तदेवमि ? ति । अविद्यनिवृत्तं रष्यनिर्वाच्य तय गति ध्यापकं लक्षणमित्यर्थ । ११