पृष्ठम्:न्यायमकरन्दः.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१७ न्यायमकरन्दे मू•-अपेक्षितत्वमानाभिप्राये परम्पराभिधानानर्थक्यात् । न हि साक्षात्साधनस्यापेक्षितत्वं परम्पराभिधानमन्तरेणा ऽशक्यं प्रतिपादयितुं, येन तदर्थमसत्यपि परम्पराभिधीयेत। यदपि षड्यागवत् साक्षात्सधनत्वानभ्युपगमेन, तमेन विदित्वा,नान्यः पन्था इत्यादीनि वचनान्युपपन्नानीति ।तत् सत्यमुपपन्नान्येव, व्यवधानं तु विज्ञानसाधनत्वमित्युक्तम्। यच्च साक्षात्साधनत्वाभ्युपगमेऽपि न कर्माणि मोक्ष साधनानि, विद्यासहितानि तु सधनानीत्युक्तेणेंबली वर्दन्यायेन सामान्यवचनस्यानियतवृत्तेरदोष इति, तदपि साक्षात्साधनत्वपराकरणाब पर।कृतम् । यत्तु कर्मक्षयांश एव कर्मणामुपयोगाङ्गीकरणान्न कर्म टी७-‘‘ न ही ” ति । । नान्यः पन्था विद्यते इत्यादिवचनानि साक्षात्साधनत्वाभावविषयाः णीति यदुक्तं तइ दूषयति-“ यदपी ॐ ति । तथैवाङ्गीकारे को । विरोध इत्यत आह - “ व्यवधानन्ख ”ति । उक्तवचनानां गोधलीवर्दन्यायेनार्थवत्वमुक्तमनूद्य दूषयति

  • यच्च साक्षाद् ” इति ।

कर्मक्षयांश एव कर्मणामुपयोगन्मोक्षस्य नानित्यत्वदोष इति यदुक्तं तद् दूषयति-“ यत्तु कमें ”ति । तथाङ्गीकारे भवतः कों त 2 %