पृष्ठम्:न्यायमकरन्दः.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०० न्यायमकरन्दे मू०-तदतिमन्दं रजतमित्यप्यनिषेधप्रसङ्गात्, स खलु त दुपाधावेव प्रसक्तरजतप्रतिषेधःतदुपाधिप्रसक्तिश्च रजता देरधस्तादेवाभिहित, यदि तत्रालीकाकारतया तदुपाधा वपि प्रसक्तनिषेधो न तर्हत्राप्यालीकाकारता दण्डवारिता, नचैवंसति लघ्वरूप इत्यादिस्वोक्तिविरोधःतत्र हि सिद्धनिषेधोभिधीयते न पुनः प्रमितिनिषेध एवेति, नच प्रभितिरेव सिद्धिरपितु प्रतीतिः सा चानाद्यविद्यास नातो भत्रति प्रपञ्चविषया, ततो भवति प्राप्तिः, भवति चात्यन्तिकनिषेधो रजतत्रत्, नच भवति स्वोक्तिविरोध इति विशदमशेषम् । टी-पतेरखिलोपाधिनिषेधेन दैतसिद्धिरित्युक्तमनूद्य दूषयति ‘‘ यदपिनेति ” इति, ।। प्रसङ्गमवदशयते -‘‘ सखल ” इति, । ननु न रजतस्य तत्रप्रत्यासत्ति रतुि विवेकाग्रहणादेव तथा यवहार इत्यत आह—‘‘ तदुपाधिप्रसक्तिश्च ” इति, । राज तस्याविद्यमानत्वदेकोषrधावेव प्रसक्तप्रतिषेधो | न पुन प्रपञ्चस्ये त्यत आह-“ यदि ' इति, । यदुक्तं ‘स। यम'मयबाण भत्र ८ न्तं तंप्रहरतीriत’ तन्नाह-‘‘ नचैवम् ” इति, । ननु सिद्धिरेव प्र मितिस्तत्कथं न प्रमिननिषेध इत्यत आह-‘‘ नचप्रमितिरेव ” इति, । अमत्रे प्रपञ्चस्य प्रतीतिरपि कथमित्यत आह -‘‘ सच ” इति, । अद्वैतगमस्य न मुख्यार्थत्वं प्रत्यक्षादिविरोधादिति यदुक्तं