पृष्ठम्:न्यायमकरन्दः.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम्। २९३ मू ०-हरति “ लध्वरूपे काचित्किश्चित्तादृगेव निषिध्यते, विधानमन्तरेणाऽतो न निषेधस्य सम्भव’’ इति, । प्रत्यक्षविरोधादेव चादैतबोधक आम्नायो न य थाश्रुति युक्तं । यपीदमभिधीयते--प्रत्यक्षादिविरोधेऽप्याम्नायस्यैव बलीयस्त्वात् प्रत्यक्षादेर्भान्ततेति, तदतिमन्दं, प्रत्यक्षादि विरोधे पदार्थानामन्वयेऽयोग्यवादास्नायार्थानवबोधाद् अतः प्रत्यक्षादित्रिरोधादाम्नाये गौणी लाक्षणिकी वा वृत्तिरास्थेया, ततो नागमादप्यदैतसिद्धिः । डी०-त्यात्यन्तिकसत्त्वे च प्रतियोगिप्रतीतेरेवऽसम्भवान्निषेधो न सम्भवतीति स्वयुक्त दोषस्त्वामेवापहन्यादित्यर्थः। मुख्यार्थं प्रावप्लवनश्रुतिवद्ध्यक्षात्रिरोधादपि न तदश्युपगमो युक इयाह-‘‘ प्रत्यक्ष ” इति, । यथाश्रुतिं=मुख्यार्थपर इति यावत, प्रस्यक्षविरोधेपि श्रुतेरेव बलीयस्त्वमुक्तमनूद्य दूषयति <« यदपि ” इति, । कस्मादित्यत आह--‘ प्रत्यक्षादि • इति, । अर्थावबोधे सति श्रुतेर्बलवस्त्रं विरोधे | तु स एव नास्तीत्य थेः। श्रुतेस्तर्हि का गतिरित्यत आह -* अत ५ इति, । जपतिं देशकालभेदभवेनात्मनामेकत्वश्रुतिरूपचरितार्था, अमेवेदं सर्वमि fते चामनामेकत्वश्रुतिस्तदर्चनिमितोपचाराद् ममात्मा भद्रसेन इतिघ, लक्षणया चोपासनाविधिपरत्वमित्यर्थः। ८ {