पृष्ठम्:न्यायमकरन्दः.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ न्यायमकरन्दं मू०-प्रकृतिपुरुषविवेकदर्शनाच्च पुरुषस्वरूपावस्थानल क्षणा मुक्तिर्न पुरुषार्थपक्षमवलम्बते, न खल्वन्तरेण सुखसाक्षात्कारमन्यः पुरुषार्थ इत्यावेदितं, नचानन्द रूपः पुरुषोभ्युपगतो येन स एव प्रकाशमानः पुरुषार्थः किं च यस्य बन्धस्तस्यैव तदभावो मोक्षो भवेद्, बन्धश्चाज्ञाननिमित्तः यस्मादुक्तं-‘‘ धमण गमनम्’ गमनमधस्ताद्भवत्यधर्मेण, ज्ञानेन चापवर्गे विपर्ययादि ध्यते बन्धः” “वैराग्यात् प्रकृतिलयः संसारो भवति राजसाद् रागाद, ऐश्वर्यादविघातो विपर्यपात्तद्विप यस” इति । टी०-साद्भयमोक्षमपाकरोति--‘‘ प्रकृति ” इति, । ननु दुःख निवृत्तेः कथं पुरुषार्थत्वाभाव इति तत्राह - * ने खलु ” इति, घेriतवत्किन स्यादित्यत आह— ‘‘ नच ‘” इति, । बन्धमोक्षयोर्वैय्यधिकरण्यादप्ययुक्तमेतदित्याह-‘* किंश्च ” इति, । ततः किमित्यत आह-* बन्धश्च ” इति, । उकथं साह्यसम्मतिमाह-‘‘ धर्मेण ’’ इति, । नित्यनैमि ति कादिजनिनेन धर्मेणेrईंलेकप्राप्तिरिति यावत्, अधर्मेण च प्रति षिद्धादिजानितेनाऽधस्ताद्मने=नरकप्राप्ति', ज्ञानेन=सत्वपुरुषान्यता ज्ञाननापवर्गा, विपर्ययादू=अग्रहणद्वन्धो मोक्षविपरीत ., वैराग्याभ्र कृतिलयलक्षणो मोक्ष , साविकरागस्य मोहतानिवृत्यर्थं राजसादिति प्रहण, राजसाद्रागात्संसार=पुन•शरीरयोगः, ऐश्वर्यादणिमादिल