पृष्ठम्:न्यायमकरन्दः.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ ग्यायमकरन्दे मू०-न्यथाभावविरोधीति चेत, अपूर्वमिदमायुष्मतांव्याक रणकौशलं. कश्चायं विषयः को वा तस्यान्यथाभावः कथं वा तमन्तरेण विरोधः कस्य चासौ । धात्वथ विषयस्तस्य चानिष्पन्नस्य निष्पत्तिरन्य थाभावःतन्नान्तरीयकतया च विरोः. स च रागादे रिति चेत्, को भावः-किं रागः सत्तायां तमन्तरेण विरुध्यते, किं वा ज्ञप्त, न तावदाद्यःकदलीफलभ क्षणादिपरिनिष्पत्तेः प्रागेव रागसम्भवाद्, निष्पन्न एव तदयोगाद्, नाप्युत्तरस्तान्निष्पत्तेः प्रागेव रागावगमाद्, । अथ विषयनिष्पाद्कवमेव तमन्तरेण विरोधस्त ०-त्यर्थस्य पदादप्रतीतेरपदर्थस्याऽवाक्यार्थत्वादित्थं परिभाषा ऐनमयुक्तमिति सोपहासमाह -‘‘ अपूर्वमिदम् ” इते । ननु शाकप्रधान. पार्थिव शाकपार्थिव इति वन्मध्यमपदलो पिसमासेनापि तस्यार्थस्य प्रतीतेरविरोध इत्याशङ् तस्याप्यनिर्व चनादयुकमिति साक्षेपमाह-‘‘ कश्चयम् ” इति, । पृष्टं मस्वोत्तरमाह -“ वथ ’” इति, । तन्नन्तरीकतयाः = तदविनाभावेन, धूमस्य धूमध्वजेनाविनाभूततया तमन्तरेण विरो धवदित्यर्थ ,। तदेतद्विकल्प्य दूषयति-‘‘ काभाव ” इति, । न सहानवस्थानवेध , किन्तु तजन्यजनकत्वेन वध्यघातक भाव इति शङ्कते -‘‘ अथविषय ” इति, के अस्तु को बोष इ - 9