पृष्ठम्:भामती.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-१ पा-४ .१७]
[३११]

नखानेपन्यासाय वैराग्यपूर्वकत्वात्तस्य रागविषयेषु तेषु तेषु पनिजायादिषु वैराग्यमुत्पादयितुं याज्ञवल्क्ये न वाअ र पत्युः कामायेत्यादिवाक्यसन्दर्भमुवाच । आत्मैौपाधिकं चि प्रियत्वमेषां न तु साशात्प्रियाण्येतानि, तस्मादेतेभ्यः पतिजा यादिभ्ये विरम्य(१) यत्र साशात्प्रेम स एवात्मा वा अरे द्रष्टव्यः शेतव्ये मन्तव्ये निदिध्यासितव्यः । वाशब्दोवधारणे । आ त्मैव द्रष्टव्यः साक्षात्कर्तव्यः । एतत्साधनानि च श्रवणदी नि विदितानि भेतव्य इत्यादिना । कस्मात्” । आत्मने वारे दर्शनेन श्रवणादिसाधनेनेदं जगत्सर्वं विदितं भवती ति वाक्यशेषः । यते नामरूपात्मकस्य जगतस्तत्त्वं पारमा र्थिकं रूपमात्मैव भुजङ्गस्येव समारोपितस्य तवं रज्ज स्तस्मादात्मनि विदिते सर्वमिदं जगत्तत्वं विदितं भवति रज्ज्वामिव विदितायां समारोपितभुजङ्गस्य तत्त्वं विदितं भवति, यतस्तस्मादात्मैव द्रष्टव्यं न तु तदतिरिक्तं जग खरूपेण द्रष्टव्यम् । कुतः । यतो ब्रह्म तं परादाद्राह्मणजा तिब्रह्मणेऽहमित्यभिमान इति यावत् । परादात्, पराकु यत्अह्नत्वपदात् कं, येन्यत्रात्मने ब्रह्म ब्राह्मणजाति वेद । एवं । क्षत्रादिष्वपि द्रष्टव्यम् । आत्मैव जगतस्तत्त्वं न तु तदतिरिक्तं तदित्यत्रैव भगवती श्रुतिरुपपत्तिं दृष्टान्त प्रबन्धेनाच । यत् खलु यद्वर्वं विना न शक्यते ग्रहीतुं तत्त ते न व्यतिरियते । यथा रजतं शउक्तिकाया भुजङ्गो वा रज्जोः दुन्दुभ्यादिशब्दसामान्यादा तत्तच्छब्दभेदाःन यु


(१) विरज्य-पान १ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३१६&oldid=141019" इत्यस्माद् प्रतिप्राप्तम्