पृष्ठम्:भामती.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-१ पा. ४ .१६]
[भामती]
[३०८]

दिपुरुषाः संनिचिता अपि परामर्शीच बहुत्वात्पुल्लिङ्गत्वा च । एतदिति चैकस्य नपुंसकस्याभिधानादेतेषां पुरुषाणां कनेत्यनेनैव गतार्थत्वाच्च । तस्मादशब्दोक्तमपि प्रत्यक्षसिद्दी संबन्धाचें जगदेव पराम्रष्टव्यम् । एतदुक्तं भवति । अत्य स्प मिदमुच्यते एतेषामादित्यादिगतानां जगदेकदेशभूतानां क तैति, किं तु कृत्स्नमेव जगद्यस्य कार्यमिति वाशब्देन सू यते । जीवप्राणशब्दे च ब्रह्मपरौ जोवशब्दस्य ब्रह्मपल झणपरत्वाद् न पुनर्बह्मशब्दो जोपलक्षणपरस्तथा सति चि बक्समञ्जसं स्यादित्युक्तम् । न चानधिगतार्थावबोधनखरस स्य शब्दस्याधिगतवेधनं युक्तम् । नाप्यनधिगतेनाधिगते पलक्षणमुपपन्नम् । न च संभवत्येकवाक्यत्वे वाक्यभेदो न्या य्यः । वाक्यशेषानुरोधेन च जीवप्राणपरमात्मोपासनात्रय विधाने वाक्यत्रयं भवेत्यैर्वापर्यपर्यालोचनया तु जनोपास नपरत्वे एकवाक्यतैव । तस्मान्न जीवप्राणपरत्वमपि तु ब्रह्मा परत्वमेवेति सिद्धम् । स्यादेतत् । निर्दिश्यन्तां पुरुषाः का यस्तद्विषया तु कृतिरनिर्दिष्टा तत्फलं वा कार्यस्येत्यत्तिस्ते यस्येदं कमेंति निर्देच्यते ततः कुतः पुनरुक्तत्यमित्यत आ च । ‘नापि पुरुषविषयस्येति । कशब्देनैव कर्तारमभि दधता तयेरुपात्तत्वादाक्षिप्तत्वान्नहि कृतिं विना कर्ता भवति नापि तिर्भावनापराभिधाना भूनिमुत्पत्तिं विनेत्यर्थः । ननु यदोदमा जगत्पराम्हृष्टं ततस्तत्रान्तर्भूताः पुरुषां अपोति य एतेषां परुषाणामिति पुनरुक्तमत आच। ‘एतदुक्तं भवति । य एषां परुषाण"मिति । नन प्राण एवैकधा भवतीत्यादि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३१३&oldid=141016" इत्यस्माद् प्रतिप्राप्तम्