पृष्ठम्:भामती.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-१ पा. ४ .१६]
[भामती]
[३०६]

चघिरादानादादित्यादये भुञ्जन्ति, तस्माज्जीवात्मैव ब्रह्मणे ऽभेदान्नदंड बेदितव्यतयपदिश्यते । यस्य वैतत्कर्मेति जी वप्रयुक्तानां देहेन्द्रियादीनां कर्म जीवस्य भवति । कर्मज न्यत्वाद् धर्माधर्मयोः कर्मशब्दवाच्यत्वं रूढ्यनसारात् । तै च धर्माधर्भ। जीवस्य धर्माधर्माक्षिप्तत्वाच्चादित्यादीनां भी गोपकरणानां तेषु जीवस्य कर्तृत्वमुपपन्नम् । उपपनं च प्राणभूत्वाज्जीवस्य प्राणशब्दत्वम् । ये च प्रश्नप्रतिवचने कृष एतद्दालाके पुरुषे ऽशयिष्ट यदा सुप्तः स्खप्नं न कं चन प श्यतीति । अनयोरपि न स्यष्टं ब्रह्माभिधानमुपलभ्यते । जीवव्यतिरेकश्च प्राणात्मने हिरण्यगर्भस्याप्युपपद्यते, त आञ्जीवप्राणयोरन्यतर इव ग्राह्यो न परमेश्वर इति श स्रम् । एवं प्राप्त उच्यते ।

दृषावादिनमापाद्य बालाकिं ब्रह्मवादिनम् ।
राजा कथमसंबई मिथ्या वा वक्तुमर्हति ॥

यथा दि केन चिन्मणिलक्षणज्ञमानिना() काचे मणिरेष वेदितव्य इत्युक्ते परस्य काचेयं मणिर्न तक्षशणायगादित्य भिधाय आत्मने विशेषं जिज्ञापयिोरतत्त्वाभिधानमसंबद् म् । अमर्षे मण्यभिधानं न पूर्ववादिने विशेषमापादय ति खयमपि वृषाभिधानात् । तस्मादनेनोत्तरवादिना पूर्व वादिन विशेषमापादयता मणितत्त्वमेव वक्तव्यम् । एवम जातशत्रुणा दृप्तबालकेरब्रह्मवादिने विशेषमात्मने दर्शयता जीवप्राणाभिधाने असंबद्वमुक्तं स्यात् । तयोर्वा ऽब्रह्मणेर्म


(१) ज्ञाभिमानिना-पा९ २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३११&oldid=141014" इत्यस्माद् प्रतिप्राप्तम्