पृष्ठम्:भामती.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-१ पा-४.११]
[भामती]
[२९८]

इत्यत्र समासे । विशेषणापेक्षायां तु म समासः स्यादसा मर्यान्नचि भवति षटङ्कस्य राजपुरुष इति समासे ऽपि तु वृत्तिरेव (१) टट्टस्य राज्ञः पुरुष इति सापेक्षत्वेनासामथ्र्या दित्यर्थः । "अतिरेकाच्चे"ति । अभ्युच्चयमात्रम् । यदि सत्व रजस्तमांसि प्रधानेनैकीकृत्यात्माकाशं तत्वेभ्यो व्यतिरियेते तदा सिलहान्तव्याकोपः । अथ तु सत्वरजस्तमांस् िमिथो भेदेन विवच्यन्ते तथापि वस्तुतत्वव्यवस्थापने आधारत्वेनात्मा निष्कृष्यतामाधेयान्तरेभ्यस्त्वाकाशस्यधेयस्य व्यतिरेचनमन र्थकमिति गमयितव्यम् (२) । “कथं च संख्यामात्रश्रवणे स तीति । दिक्संख्ये संज्ञायामिति संज्ञायां समासस्मरण त् (३) पञ्चजनशब्दतावदयं क चिन्निरूढः । न च रूढी सत्यामवयवप्रसिऍझ्णं सापेक्षत्वात्, निरपेक्षत्वाच्च रूढेः । तद्यदि रूढं। मुख्येयैः प्राप्यते ततः स एव ग्रहीतव्ये ऽथ त्वसैौ न वाक्ये संबन्धाई पूर्वापरवाक्यविरोधी वा ततो रूढ्यपरित्यागेनैव वृत्यन्तरेणार्थान्तरं कल्पयित्वा वाक्यमु पपादनीयम्। यथा श्येनेनाभिचरन् यजेतेति श्येनशब्दः श कुनिबिशेषे निरूढवृत्तिस्तदपरित्यागेनैव निपत्यादानसाड श्येनार्थवादिकेन क्रतुविशेषे वर्तते, तथा पञ्चजनशब्दो ऽव यवार्थयोगानपेझ एकस्मिन्नपि वर्तते यथा सप्तर्षिशब्दे वसि डएकस्मिन् सप्तसु च वर्तते । न चैष तवेषु रूढः पञ्चविं


(१) पदवृतिरेव-पा० २।
(२) समधिगन्तव्यम्-पा० २ ।
(3) समासश्रवणात्--प० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३०३&oldid=142002" इत्यस्माद् प्रतिप्राप्तम्