पृष्ठम्:भामती.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[२१ पा.४ & .]
[भामती]
[२९२]

तदिदमक्तं सुखी दुःखी मूढेधमित्यविवेकतया संसरत्येकः। सत्वपुरुषान्यताख्यातिसमुन्मूलितनिखिलवासनाविद्यानुबन्धस्व न्यो जयत्येनां प्रकृति तदिदमुक्त"मन्यः पुनर्भरिति । मु क्तभोगामिति व्याचष्टे (१। कृतभोगापवर्गाम् । शब्दार्थाप डब्धिर्भागः । गुणपुरुषान्यताख्यातिरपवर्गः । अपवृज्यते थि तया पुरुष इति । एवं प्राप्ते ऽभिधीयते । न तावदजो वै को जुषमाणेनुशेते जखात्येनां भुक्तभागामजोन्य इत्येनदा त्मभेदप्रतिपादनपरमपि तु सिद्मारमभेदमनूद्य बन्धमोक्षी प्रतिपादयतीति स चानूदिते भेद “एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा इत्यादिश्रुतिभिरात्मैकत्वप्रतिपादनपराभिर्विरोधात्कापनि को ऽवतिष्ठते । तथा च न सांख्यप्रक्रियायाः प्रत्यभि(२)- ज्ञानमित्यजावाक्यं चमसवाक्यवत्परिमलवमानं न स्वतन्त्रप्रधा ननिश्चयाय पर्याप्तं, तदिदमुक्तं ह्त्रकृता चमसवदविशेषा दिति । उत्तरसूत्रमवतारयितुं शङ्कते । तत्र त्विदं तच्छिर इति । सूत्रमवतारयति । अत्र ब्रूमः ॥

ज्योतिरुपक्रमनु तथाश्वधीयतएके ॥ ९ ॥

सर्वशाखाप्रत्ययमेकं अङ्कति स्थितै शाखान्तरोक्तरेक्षिता


(१) धृतिं व्याचष्टे-पा० १ ॥

(२) प्रक्रियामुत्पभि-पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२९७&oldid=141998" इत्यस्माद् प्रतिप्राप्तम्