पृष्ठम्:भामती.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामनी]
[अ.१ पा.४३.१]
[२८३]

यदा उक्ताः । ऍन्ति वशीकुर्वन्ति खबैतानिं पुरुषप शमिति । न चैतानि स्खरूपतो वशीकर्तुमीशते यावदमै पुरुषपशवे गन्ध रसनामरूपशब्दकामकर्मस्पर्शनपञ्चरन्ति । अत एव गन्धादयो ऽष्टावतिग्रशस्तदुपह्वरेण क्षणां अत्रत्वोपपत्तेः । तदिदमुक्त"मिन्द्रियाणां ग्रहत्वं विषयाणा मतिशयत्वमि”ति। “श्रुतिप्रसिद्धेरिति । यद्वत्वेनेन्द्रियैः सा म्येपि मनसः स्खगतेन विशेषेणार्थेभ्यः परत्वमाच । “विषये भ्यश्च मनसः परत्वमिति । कस्मात्पुना रथित्वेनेपशिते थु तइत्यत आछ । ‘आत्मशब्द”दिति । तत्प्रत्यभिज्ञाना दित्यर्थः । श्रेष्ठत्वे चेतुमाच । ‘भोक्तुश्चेति । तदनेन जीवात्मा स्वामितया महानुक्तः । अथ वा श्रुतिस्ठतिभ्य वैरण्यगर्भा बुद्धिरात्मशब्देनेतइत्यत आच । “अथ वे"ति । “पूरि”- ति । ?ग्यजातस्य बुद्धिरधिकरणमिति बुद्धिः पूस्तदेवं स बस बुद्धीनां प्रथमजचिरण्यगर्भबुछेकनोउमया हिरण्यग र्भबर्मवत्त्वं चापनादात्मत्वं च । अत एव बुद्धिमात्रात्पृथक्क रणमपपन्नम् । नन्वेतस्मिन् पक्षे हिरण्यगर्भबुहेरात्मत्वान्न र थिन आत्मने भक्तुरत्रोपादानमिति न रथमात्रं परिशिष्यते ऽपि तु रथवानपात्यते आछ । ‘एतस्मिंस्तु पक्ष"इति । यथा चि समारोपितं प्रतिबिम्बं बिम्बान्न वस्तुओं भिद्यते तथा न परमात्मने विशनात्मा वस्तुतो भिद्यतइति परमात्मैव र थवानिदंपतरस्तन रयमात्रं परिशिष्टमिति । अथ रथा दिरूपककल्पनांयाः शरीरादिषु किं प्रयोजनमित्यत आ च । ‘शरीरेन्द्रियमनेबद्विविषयवेदनासंयुक्तस्य धीति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२८८&oldid=140959" इत्यस्माद् प्रतिप्राप्तम्