पृष्ठम्:भामती.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १ पा. ३ख.४०]
[२७५]

दशेपसत्तामचीनगुणयुक्त. ज्येतिष्टोमे शक्रेति विधातु म् । नाप्यतापकृष्टः सन्नहर्गणस्य विधत्ते । परप्रकरणे ऽन्य धर्मविधेरन्याय्यत्वात् । असंबङ्कपदव्यवायविच्छिन्नस्य प्रकर णस्य पुनरनुसंधानीशात् । तेनानपकृष्टेनैव द्वादशाचीनस्ये ति वाक्येन साङ्गस्य तिस्र उपसदः कार्या इति विधिं स्तोतुं द्वादशाहविचिता द्वादशेपसत्ता तत्प्रकृतित्वेन च सर्वाचीनेषु प्राप्ता निवीतादिवदनूद्यते । तस्माद्द्दीनश्रुत्या प्रकरणबाधे पि न द्वादशाचीनस्येति वाक्यस्य प्रकरणादपकर्षे ज्येति ष्टेमप्रकरणाम्नातस्य । पूषाद्यनुमन्त्रणमन्त्रस्य यखिङ्गबला प्रकरणबाधेनापकर्षस्तदगत्या । पैष्णादे च कर्मणि तस्या र्थवत्त्वादिच त्वपकृष्टस्यार्चिरादिमार्गेपदेशे फलस्येपिाय मार्गप्रतिपादके ऽतिविशदे एव संप्रसाद इति वाक्यस्यावि शदैकदेशमात्रप्रतिपादकस्य निष्प्रयोजनत्वात् । न च द्वा दशाहीनस्येतिवद्यथेोक्तात्मध्यानसाधनानुष्ठानं स्तोतुमेष सं प्रसाद इति वचनमर्चिरादिमार्गमनुवदतीति युक्तम् । स्तु तिलक्षणायां खाभिधेयसंसर्गतात्पर्यपरित्यागप्रसङ्गात् । दा दशाद्दिीनस्येति तु वाक्ये खार्थसंसर्गतात्पर्ये प्रकरणविच्छेद स्य प्राप्तानुवादमावस्य चाप्रयोजनत्वमिति स्तुत्यर्थ लचयते । न चैतद्देोषभयात्समदायप्रसिद्विमुखड्यावयवप्रसिद्विमुपाश्रित्य साङ्गस्यैव द्वादशेपसत्तां विधातुमर्चति, चित्वद्वादशत्वयेोर्वि कश्यप्रसङ्गातं । न च सत्यां गतै विकल्पे न्यायः । साङ्गा चीनपदयेोश्च प्रकृतज्येतिष्टामाभिधायिनेोरानर्थकयप्रसङ्गा त् । प्रकरणादेव तदवगतेः । इच तु खार्शसंसर्गतात्पर्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२८०&oldid=140952" इत्यस्माद् प्रतिप्राप्तम्