पृष्ठम्:भामती.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा.३ख.३६]
[२७१]

र, विां तु तेषुतेषु विद्यापदेशप्रदेशेष्धूपनयनसंस्कारपराम शत् ट्द्रस्य तदभावाभिधानाद्रह्मविद्यायामनधिकार इति । नन्वनुपनीतस्यापि ब्रह्मोपदेशः श्रूयते तान्चानुपनीयैवेति । तथा श्द्रस्यानुपनीतयैवाधिकारे भविष्यतीत्यत श्राक् । ‘तान् चानुपनीयैवेत्यपि प्रदर्शितेवेपनयनप्राप्ति” प्राप्तिपूर्व कत्वात्प्रतिषेधस्य येषामुपनयनं प्राप्त तेषामेव तन्निषिध्यते । तञ्च द्विजातीनामिति द्विजातय एव निषिद्वेपनयना श्रधि क्रियन्ते न द्र इति ॥

तदभावनिर्धारणे च प्रवृतेः ॥ ३७ ॥

सत्यकामे च वै जाबालः प्रमीतपिटकः खां मातरं जबा खामपृच्छत् (१) । अहमाचार्यकुले ब्रह्मचर्ये चरिष्यामि , त ब्रवीतु भवती किंगेोत्रे ऽहमिति । सा ऽब्रवीत् । त्वज्जन कपरिचरणपरतया नाचमज्ञासिषं यज्ञेत्र तवेति । स त्वा चार्ये गैौतममुपससाद । उपसदोवाच, चे भगवन् ब्रह्म चर्यमुपेयां त्वयीति । स चेोवाच, नाविज्ञातगेोत्र उपनी यतइति किंगेचेोसीति । अथेोवाच सत्यकामे नाच वेद खं गेच, खां मातरं जबालामपृच्छ, सापि न वेदेति । त दुपश्रुत्याभ्यधाद्वैतमः । नाद्विजन्मन आर्जवं युक्तमीदृशं वचखेतेनास्मिन्न शूद्रत्वसंभावनातीति त्वां द्विजाति(२)जन्मा नमुपनेष्यइत्युपनेतुमनुशासितुं च जाबालं गैौतमः प्रवृत्तः । तेनापि श्द्रस्य नाधिकार इति विज्ञायते । “न सत्याद्गा ”


(१) लाँ पप्रच्छ-पा० १ ॥ २ ॥ ३ ॥

(२) जाति-१ | २ | 3 नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२७६&oldid=140927" इत्यस्माद् प्रतिप्राप्तम्