पृष्ठम्:भामती.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा.३६.३४]
[२६५]

धिकारे भविष्यतीति प्राप्तम् । एवं प्राझे बूमः । न शूद्र स्याधिकारे वेदाध्ययनाभावादिति । अयमभिसंधिः । यद्य पि खाध्याये ऽधेतव्य इत्यधयनविधिर्न किं चित्फलवत्क मर्मारभ्याम्नाते, नाप्यव्यभिचरितक्रतुसंबन्धपदार्थगतः, न द्दि जुझादिवत्खाध्यायेोऽव्यभिचरितक्रतुसंबन्धस्तथापि खा ध्यायस्याध्ययनसंस्कारविधिरध्ययनस्यापेक्षितेापायतामवगमय न् किं पिण्डपिटयज्ञवत्खर्ग वा सुवर्ण भार्यमिति व दार्थवादिकं वा फलं कल्पयित्वा विनियोगभङ्गेन खाध्या येनाधीयीतेत्येवमर्थः कल्यतां, किं वा परम्परया ऽप्यन्यते ऽपेशितमधिगम्य निर्वणात्विति विशये, न दृष्टद्वारेण परस्य रया ऽप्यन्यते ऽपेशितप्रतिलभ्म च यथाश्रतिविनियेगेप पत्तौ च संभवन्त्यं श्रुतविनियेोगभङ्गनाध्ययनादेवाश्रुतादृष्ट फलकल्पनेाचिता । दृष्टश्य खाध्यायाध्ययनसंस्कारस्तेन हि पुरुषेण संप्राप्यते प्राप्तश्च फलवत्कर्मब्रह्मावबोधमभ्युदय निःश्रेयसप्रयेोजनमुपजनयति, न तु सुवर्णधारणादैौ दृष्ट छारेण परम्परयाण्यख्यपशितं पुरुषस्य, तस्माद्विपरिवृत्य सा शाङ्कारणादेव विनियेोगभङ्गेन फलं कल्पते । यदा चाध्य भ्युदयनिःश्रेयसप्रयेाजन इति स्थापितं तदा यस्याध्ययनं त खैव कर्मब्रह्मावबोधे ऽभ्युद्यनिश्रेयसप्रयेोजनेो नान्यस्य यस्य चेपनयनसंस्कारस्तस्यैवाध्ययनं, स च : द्विजातीनामेवेत्युपन यनाभावेनाध्ययनसंस्काराभावात् पुस्तकादिपठितखाध्यायज न्ये ऽर्थावबोधः शद्राणां न फलाय कल्पतइति शास्त्रीय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२७०&oldid=140921" इत्यस्माद् प्रतिप्राप्तम्