पृष्ठम्:भामती.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१या ३. ३]
[२५६]

यत्र तु तात्पर्यं तत्र मानान्तरविरोधे पैौरुषेयमप्रमाणमेव भवति । वेदान्तास्तु पैर्वापर्यपर्यालेाचनया निरस्तसमस्तभे दप्रपञ्चब्रह्मप्रतिपादनपरा अप्रैौरुषेयतया स्वतःसिद्धतात्त्वि कप्रमाणभावाः सन्तस्तात्विकप्रमाणभावात् प्रत्यक्षादीनि प्र याव्य सांव्यवचारिके तस्मिन् व्यवस्थापयन्ति । न चादित्ये वै यूप इति वाक्यमादित्यस्य यूपत्वप्रतिपादनपरमपि तु य पस्तुतिपरम् । तस्मात्प्रमाणान्तरविरोधे द्वारीभूतेो विषये । गुणवादेन नीयते, यत्र तु प्रमाणान्तरं विरोधक नास्तिं य था देवताविग्रचादैः तत्र द्वारतेपि विषयः प्रतीयमाने न शक्यख्यतुम् । न च गुणवादेन नेतुं, केो चिः मुख्ये संभ वति गैणमाश्रयेदतिप्रसङ्गात् । तथा सत्यनधिगतविग्रहादि प्रतिपाद्यद् वाक्यं भिद्यतेति चेत्। श्रद्धा । भिन्नमेवैतद्वाक्यं, तथा सति तात्पर्यभेदेपिीति चेत् । न । दारतोपि तदवगतैः तात्पर्यान्तरकल्पनाया श्रयेगात् । न च यत्र यस्य(१) न तात्पर्य तस्य तचाप्रामाण्यं, तथा सति विशिष्टपरं वा कथं विशेषणेष्वप्रमाणमिति विशिष्टपरमपि न स्यात्, विशे षणाविषयत्वात् । विशिष्टविषयत्वेन तु तदाशेपे परस्पराश्र यत्वम् । श्राशेषाद्दिशेषण प्रतिपत्तै सत्यां विशिष्टविषयत्वं विशिष्टविषयत्वाच्च तदाक्षेपः । तस्माद्विशिष्टप्रत्ययपरेभ्येपि पदेभ्येा विशेषणानि प्रतीयमानानि तस्यैव वाक्यस्य विषय त्वेनानिच्छ्रुतायभ्यपेयानि यथा, तथान्यपरेभ्ये ऽप्यर्थवाद वाक्येभ्यो देवतावियचादयः प्रतीयमाना असति प्रमाणान्त


(१) यस्य यत्र-पा० १ ॥ ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२६४&oldid=140915" इत्यस्माद् प्रतिप्राप्तम्