पृष्ठम्:भामती.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा.३ख.२८]
[२४३]

मणिकृपाणदर्पणाद्युपधानवशान्नानादेशपरिमाणसंस्थानभेदवि भ्रम, एवमेकस्यापि वर्णस्य व्यञ्जकध्वनिनिबन्धनेायं विरुङ् नानाधर्मसंसर्गविभ्रमे, न तु भाविकेो नानाधर्मसंसर्ग, इति थिते ऽभ्युपेत्य परिचारमाच भाध्यकारः । “अथ वा ध्व निकृत” इति । श्रयवेति पूर्वपच व्यावर्तयति । भवेतां नाम गुणगुणिनावेकेन्द्रियग्राहौ, तथाप्यदोषः । ध्वनीनामपि श व्दवच्छावणत्वात् । ध्वनिखरूपं प्रश्नपूर्वक वर्णेभ्यो निष्कर्ष यति । “कः पुनरय'मिति । न चायमनिर्द्धरितविशेषवर्णत्व सामान्यमात्रप्रत्यये न तु वर्णतिरिक्तत्तदभिव्यञ्जकध्वनिप्र त्यय इति साम्प्रतम् । तस्यानुनासिकत्वादिभेदभिन्नस्य गादि व्यक्तिवत्प्रत्यभिज्ञानाभावादप्रत्यभिज्ञायमानस्य चैकत्वाभावेन तिरितो वा ध्वनिः शब्दव्यञ्जकः श्रावणे ऽभ्युपेयः । उभ यथापि चाचु व्यञ्जनेषु च तत्तदुध्वनिभेदोपधानेनानुनासि कत्वादये ऽवगम्यमानास्तङ्कर्म एव शब्दे प्रतीयन्ते न तु खतः शब्दस्य धर्मः । तथा च येषामनुनासिकत्वादयेो धर्मः परस्परविरुद्धा भासन्ते भवतु तेषां ध्वनीनामनित्यता । न |चि तेषु प्रत्यभिज्ञानमस्ति । येषु तु वर्णेषु प्रत्यभिज्ञानं न तेषामनुनासिकत्वादये धर्म इति नानित्याः । “एवं च सति सालम्बना” इति । यद्येष परस्याग्रहे धर्मिण्यगृह्व माणे तद्धर्मी न शक्या ग्रहीतुमिति । एवं नामास्तु तथा तुष्यत्तु परस्तथाप्यदेष इत्यर्थः । तदनेन प्रबन्धेन क्षणिक त्वेन वर्णानामशाक्यसंगतिग्रचतया यद्वाचकत्वमापादितं व

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२४८&oldid=140881" इत्यस्माद् प्रतिप्राप्तम्