पृष्ठम्:भामती.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्च.१.पा.३.ख.१८]
[२३६]

चैति । नापि तस्यैव सामथ्र्यस्य सामर्थन्तरम् । नहि यैव वङ्गेर्दचनशक्तिः सैव तस्य प्रकाशनशक्तिः । नापि दहन शक्तः प्रकाशनशक्तिः । अपि च व्युत्क्रमेणेशचरितेभ्येा वर्णे भ्यः सैवास्ति मृतिबीजं वासनेत्यर्थप्रत्ययः प्रसज्येत, न चास्ति । तस्मान्न कथं चिदपि वर्ण अर्थधोचेतवे, नापि तदरिक्तः स्फोटात्मा, तस्यानुभवानारेचात् । अर्थधियस्तु कार्यात्तदवगमे परस्पराश्रयप्रसङ्ग इत्युक्तप्रायम् । सत्तामा नेण तु तस्य नित्यस्यार्थधीचेदेतभावे सर्वदा ऽर्थप्रत्ययेोत्पाद प्रसङ्ग निरपेक्षस्य चेताः सदातनत्वात् । तस्माद्वाचकाच्छ् ब्दाद्दाच्षेोत्याद् इत्यनुपपन्नमिति । अत्राचार्यदेशीय श्राच । ‘स्फ़ाट मित्याचे'ति । मृष्यामहे न वर्णाः प्रत्यायका इति, न स्फोट इति तु न मृष्याम । तदनुभवानन्तरं विदि तसंगतेरर्थधीसमुत्पादात् । न च वर्णातिरिक्तस्य तस्यानुभवा नास्ति । गैरित्येक पदं गामानय शुद्धतामित्येक वाक्यमिति नानावर्णपदातिरितैकपदवाक्यावगतेः सर्वजनीनत्वात् । न चा यमसति बाधकै एकपदवाक्यानुभवः शका मिथ्येति वक्तुम् । नाप्येापाधिकः । उपाधिः खल्वेकधीग्राह्वता वा स्यात्,एका र्थधीचेतुता वा । न तावदेकधीगेोचराणं धवखदिरपलाशा नामेकनिर्भसः प्रत्ययः समस्ति । तथा सति धवखट्रिपला शा इति न जातु स्यात् । नाप्येकार्थधीछेतुता । तद्धेतुत्वस्य वणेषु व्यास्सेधात् । तद्धेतुत्वेन त साहित्यकल्पने ऽन्यान्याश्रय प्रसङ्गः । साहित्यात्तद्धेतुत्वं तद्धेतुत्वाच्च साहित्यमिति । त साद्यमबाधितो ऽनुपाधिश्च पदवाक्चगेोचर एकनिर्भसे व

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२४४&oldid=140877" इत्यस्माद् प्रतिप्राप्तम्