पृष्ठम्:भामती.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[भा. १पा. ३ख. २८]
[२३७]

चकाच्छब्दात्तञ्जातीयं व्यक्ति चिकीर्षिता बुद्धावालिख्य तस्या प्रभवनम् । तदिदं तत्प्रभवत्वम् । एतदुक्तं भवति । यद्यपि न शब्द उपादानकारणं वखादीनं ब्रह्वोपादानत्वात् तथा पि निमित्तकारणमतेन क्रमेण । न चैतावता शब्दार्थस बन्धस्यानित्यत्वं वस्तुत्वादिजातेर्वी तदुपाधेर्व यया कया चि दाकृत्या ऽवच्छिन्नस्य नित्यत्वादिति । इममेवार्थमाशेपसमा धानाभ्यं विभजते । “ननु जन्माद्यस्य यत” इति । ते निगदव्याख्याते । तत् किमिदानीं खयंभुवा वाङ् निर्मिता कालिदासादिभिरिव कुमारसंभवादि, तथा च तदेव प्रमा एणान्तरापेक्षवाक्यत्वादप्रामाण्यमापतितमित्यत श्राह । “उ त्सगेप्ययं वाचः संप्रदायप्रवर्तनात्मक” इति । संप्रदाये गु रुशिष्यपरम्यरया ऽध्ययनम् । एतदुक्तं भवति । खयंभुवे वेदकर्तृत्वेपि न कालिदासादिवत् खतन्त्रत्वमपि तु पूर्वख ष्टयनुसारेण । एतच्चास्माभिरुपपादितम्, उपपादयिष्यति चाये भाष्यकारः । अपि चाद्यत्वेप्येतद् दृश्शत तद्दर्शनात् प्राचा मपि कर्तृणं तथाभावो ऽनुमीयतइत्याच । “अपि च चि कीर्षित'मिति । श्रातिपति । “किमात्मकं पुन'रिति । श्रयमभिसन्धिः । वाचकशब्दप्रभवत्वं हि देवानामभ्युपेत व्यम्, श्रवाचकेन तेषां बुद्धावनालेखनात् । तच न तावद्द खादीनं वकारादयेो वर्ण वाचकास्तेषां प्रत्युचारणमन्य बेनाशक्यसंगतिग्रचत्वात्, अगृचीतसंगलेख वाचकत्वेतिप्रस ज्ञान् । अपि चैते प्रत्येकं वा (१) खार्थमभिदधीरन् मिलित्वा


(१) ‘वा'- १ । २ नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२४२&oldid=140875" इत्यस्माद् प्रतिप्राप्तम्