पृष्ठम्:भामती.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा.३ख.२७]
[२३५]

आदित्था इति द्वादशमासाः संवत्सरस्यावयवाः पुनपुनः प रिवर्तमानाः प्राणभृतामायूंषि च कर्मफखेोपभेोगं चादापय तीत्यादित्याः । अशनिरिन्द्रः सा हि वलं सा चीन्द्रस्य परमा ईशता तया हि सर्वान् प्राणिनः प्रमापयति तेन स्तनयित्नु रशनिरिन्द्रः । यज्ञः प्रजापतिरिति, यसाधनं च यज्ञस्र पं च पशवः प्रजापतिः । एतएव त्रयस्त्रिंशद्देवाः षण्णाम गिपृथिवोवाय्वन्तरिक्शादित्यदिवां महिमाने न तते भि द्यन्त । षडव तत् दवा । ते तु षडमिं पृथिवीं चैकीकृत त्वान्तरिक्षं वायुं चैकीकृत्य दिवं चादित्यं चैकीकृत्य चये। लेोकाखय एव देवा भवन्ति । अत्रय एव च त्रयो ऽन्नप्रा एणयेोरन्तर्भवन्ते ऽन्नप्राणे द्वैो देवै भवतः । तावप्य(१) ध्यद्वे देव एकः । कतमेोध्यर्द्धः । येोयं वायुः पवते । क थमयमेक एवाध्यर्द्धः, यदस्मिन्सति सर्वमिदमध्यर्धादृद्धिं प्रा प्रेतीति । तेनाध्यर्द्ध इति । कतम एक इति, स एवा ध्यर्द्धः प्राण एकेो ब्रह्म । सर्वदेवात्मत्वेन बृहत्त्वाब्रह्म तदे व सदित्याचक्षते परोक्षाभिधायकेन शब्देन, तस्मादेकस्यैव देवस्य मचिमवशाद्युगपदनेकदेवरूपतामाच् श्रुतिः । मृति ष निगद व्याख्याता । अपि च पृथग्जनानामप्युपाया नुष्ठानवशात्प्राप्ताणिमाचैश्वर्याणा युगपत्रानाकायनिर्माणं थू यते, तच कैव कथा देवानां खभावसिद्वानामित्याच । "प्राप्ताणिमाद्येश्वर्याणां येगिना”मिति । अणिमा खविमा महिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यचबकामावसायिते


(?) तावेवा पा० ? |3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२४०&oldid=140870" इत्यस्माद् प्रतिप्राप्तम्