पृष्ठम्:भामती.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा ३ .२७]
[२३3]

र्माणमदर्शनादा न युज्यते, बाधदर्शनाद्या (१) । तचादर्श नमसिद्द, श्रुतिसृतिभ्यां दर्शनात् । नहि लैौकिकेन प्र माणेनादृष्टत्वादागमेन दृष्टमदृष्टं भवति । मा भदद्यागादीना मपि खर्गादिसाधनत्वमदृष्टमिति । मनुष्यशरीरस्य मातापि वृसंयेागजत्वनियमादसति पित्रेः संयोगे कुतः संभवः, सं भवे वा ऽनमितेोपि धूमः स्यादिति बाधदर्शनमिति चेत् । चन्त किं शरोरत्वेन चेतुना देवादिशारीरमपि मातापिढ संयागञ्जं सिषाधयिषस्मि । तथा चानेकान्ते क्षेत्वाभासः । खेदजेङ्गिज्जानां (२) शरीराणामतद्धेतुत्वात् । इच्छामात्रनि मर्माणत्वं देछादीनामदृष्टचरमिति चेत्, न । भूतेोपादान त्वेनच्छामात्रनिर्माणत्वासिद्धेः । भूतवशिनां हि देवादीनां नानाकायचिकीर्षावशाडूतक्रियेात्यतैौ भूतानां परस्परसं यागन नानाकायस्समुत्पादात् । दृष्टा च वशान इच्छावशा दृश्ये क्रिया, (३) यथा विषविद्याविद इच्छामात्रेण विषशक लप्रेरणम् । न च विषविद्याविदेो दर्शनेनाधिष्ठानदर्शनाद्य वहितविप्रकृष्टभूतादर्शनाद्देवादीनां कथमधिष्ठानमिति वा च्यम् । काचाभ्रपटस्लपिहितस्य विप्रकृष्टस्य भेोमशनैश्वरा देर्दर्शनेन व्यभिचारात् । असक्ताश्च दृष्टये देवादीनां का चावपटलादिवन्मद्दिीमहीधरादिभिर्न व्यवधीयन्ते । न चा सदादिवत्तेषां शूरीरित्वेन व्यवहितविप्रकृष्टादिदर्शनासंभवे


(१) बाधनाद्वा-पा० ३ ।

(२) द्विदादीनां-पा० १ ।

(३) दृष्ट श्र वशिान इच्छावशाद्वश्ये कियोत्पाद -पा० १ ॥ ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२३८&oldid=140868" इत्यस्माद् प्रतिप्राप्तम्