पृष्ठम्:भामती.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १ पा. ३ ह. २५]
[२३१]

जीव दूचेच्यते । ननु परमात्मैवाच्यताम्, उच्यते च जी वः, तस्माज्जीवपरमेवेति भावः । परिचरति । “तत्प्रत्युच्य त' इति । जीवस्य हि तत्त्वं परमात्मभावः, तदृक्तव्यम्, न च तज्जीवमनभिधाय शक्यं वक्तमिति जीव उच्यतद्भ त्ययः ।

तदपर्यपि बादरायणः संभवात ॥ २६ ॥

देवषीणां ब्रह्मविज्ञानाधिकारचिन्ता समन्वयलक्षणे ऽसं गतेत्यस्याः प्रासङ्गिकीं संगतिं दर्शयितुं प्रसङ्गमाच । “श्रङ्गुष्ठमात्रश्रुति”रिति । स्यादेतत् । देवादीनां विविधवि चित्रानन्दभेोगभागिनां वैराग्याभावान्नार्थित्वं ब्रह्मविद्याया मित्यत श्राद्द । “तत्रार्थित्वं तावन्मेोक्षविषय"मिति । क्षया तिशययेोगस्य खर्गाद्युपभेोगे ऽपि भावादस्ति वैराग्यमित्य र्थः । ननु देवादीनां विग्रचाद्यभावेनेन्द्रियार्थसंनिकर्षजायाः प्रमाणादिवृत्तेरनुपपत्तेरविद्वत्तया सामथ्र्याभावेन नाधिकार इत्यत आच । “तथा सामथ्र्यमपि तेषा'मिति । यथा च मन्त्रादिभ्यस्तद्वगमस्तथेोपरिष्टादुपपादयिष्यते (१) । ननु (२) द्रवदुपनयनासंभवेनाध्ययनाभावात्तेषामनधिकार इत्याच (३) । “न चेापनयनशाखेणे'ति । न खलु विधिवङ्गरुमखा माणे वेदः फलवत्कर्मब्रह्माबेोधक्षेत्तु,रपि त्वध्ययनेोत्तरकालं


(१) उपपादयिष्याम –पा० १ ।

(२) न च पा० १ | ३ |

(३) इत्यत आह- पा० २ | 3 |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२३६&oldid=140866" इत्यस्माद् प्रतिप्राप्तम्