पृष्ठम्:भामती.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा.३९.२४]
[२२६]

निर्दिष्टः, परिमाणमात्रनिर्देशात् । न च मध्यश्रात्मनीत्यत्र स्थानभेदावगम्यते । श्रात्मशब्दा ह्ययं खभाववचनेो वा ब्र ह्मवचने वा स्यात् । तत्र खभावस्य खभवित्रधीननिरूपण तया खस्य च भवितुरनिर्देशान्न ज्ञायते कस्य मध्यइति । न च जीवपरयोरस्ति मध्यमञ्जतेति नैष स्थाननिर्देशे वि स्यष्टः, स्पष्टस्तु परिमाणनिर्देशः । परिमाणभेदश्य परस्मिन्न संभवतीति जीवात्मैवाङ्गष्ठमात्रः, स खल्वन्तःकरणाद्यपा धिकल्पिता भागः प ऽन्तःकरणं च प्रायेण -

इति तदवच्छिन्ने जीवात्मा ऽप्यङ्गष्टमात्रे नभइव वंशप वर्वावच्छिन्नमरन्निमात्रम् । अपि च जीवात्मनः स्पष्टमङ्गष्टः मात्रत्वं स्मर्यते ।

‘अङ्गष्ठमात्रं पुरुषं निश्चकर्ष यमेो बलात्' । इति । नहि सर्वेशस्य ब्रह्मणे यमेन बलान्निष्कर्षः कल्पते यमेो हि जगा,

चरिगरुवशगो ऽस्मि न खतन्त्रः
प्रभवति संयमने ममापि विष्णुः' इति ।

तनाङ्गष्ठभावत्वस्य जीवे निचयाद् श्रापेक्षिक किं चिडूत भव्यं प्रति जीवखेशानत्वं व्याख्येयम् । एतद्वै तदिति च प्र त्यक्लजोवरूपं परान्पृशतीति । तस्माजीवात्मैवात्रेापास्य इति प्राप्ते ऽभिधीयते ।

प्रश्नोत्तरत्वादींशानश्रवणस्याविशेषतः ।
जीवस्य ब्रह्मरूपत्वप्रत्यायनपरं वचः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२३४&oldid=140855" इत्यस्माद् प्रतिप्राप्तम्