पृष्ठम्:भामती.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्च.१.पा.३.ख.२२]
[२२७]

सैः खरूपविस्संदृश्येोरपि नियतदिग्देशवचनक्रियासाम्यमम् । वन्नावपिण्डयेोतु यद्यपि दच्छनक्रिया न भिद्यते तथापि द्रव्यभेदेन (१) क्रियाभेदं करूपयित्वा क्रियासादृश्यं व्याख् यम् । तदेवमनुछतेरिति विभज्य तस्य चेति खत्रावयवं वि भजते । “तस्य चे'ति । “चतुर्थ'मिति । “ज्येोतिषाम्”, स्र यदीनाम् । “ब्रह्मज्यातिः,” प्रकाशकमित्यर्थः । तेजोन्तरे एानिन्द्रियभावमापन्नेन सूर्यादितेजे विभातीत्यप्रसिद्धम् । स र्वशब्दस्य हि स्वरसते निःशेषाभिधानं वृत्ति । सा । ते जाधातावलेकिके रुपमाचप्रकाशके संकुचेत् । ब्रह्मणिः तु निःशेषजगदवभासके न सर्वशब्दस्य वृत्तिः संकुचतीति । “तत्र शब्दमाचरत्रि"ति । सर्वत्र खल्वयं तबशब्दः पूर्वक्त परामर्शी । तेन रक्त रागा’दित्यादावपि प्रकृते परस्मिन् त्यये ऽर्थभेदे ऽन्वाख्यायमाने प्रातिपदिकप्रष्टात्यर्थस्य पूर्ववृ तत्वमस्तीति । तेनेति तत्परामशन्न व्यभिचारः । तथा च सर्वनामश्रुतिरेव ब्रह्मापस्थापयति । तेन भवतु नाम प्रक रणालिङ्ग बलीयः, श्रुतिस्तु लिङ्गाद्दलीयसीति । श्रौतमिच् ब्रहौव गम्यतइति । अपि चापेक्षितानपेक्षिताभिधानयेार पेक्षिताभिधानं युक्तं, दृष्टार्थत्वादित्याच । “श्रनन्तरं च चि रण्मये परे केोश' इति । अस्मिन्चाकये ज्येोतिषां ज्योतिरियु तं, तत्र कथं तज्ज्योतिषां (२) ज्येोतिरित्यषेचायामिदमुप तिष्ठते । “न तत्र सूर्य'इति । खातन्त्र्येण द्वच्यमाने ऽनपे


(१) द्रव्यावच्छेदेन-पा० २ ।

(२) तदेव ज्योतिषाम्-पा० २. !

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२३२&oldid=140566" इत्यस्माद् प्रतिप्राप्तम्