पृष्ठम्:भामती.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा-३ख.१९]
[२२३]

यात्मनइवेत्यत आच । “नापि प्रतिच्छायात्मायमलिलित” इति । अक्लिशितेाप्यात्मैवेोपदिश्यते न छायात्मा । त स्रादसिद्धे दृष्टान्त इत्यर्थः । किं च द्वितीयादिष्वपि पर्या येष्वेतं त्वेव ते भूयेनुव्याख्यास्यामीत्युपक्रमात्प्रथमपर्यायनि र्दिष्टो न छायापुरुषे ऽपि तु ततो ऽन्ये द्रष्टात्मेति द र्शयत्यन्यथा प्रजापतेः प्रसारकत्वप्रसङ्गादित्यत श्राच् । “त- था द्वितीये ऽपी'ति । अथ छायापुरुष एव जीवः कस्रा न्न भवति । तथा च छायापुरुष एवेतमिति पराम्ऋश्यत इत्यत श्राह । “कि चाचमद्य खन्ने हस्तिन'मिति । “किं चे'ति । समुच्चयाभिधानं पूर्वेपपत्तिसाहित्यं ब्रूते, तच्च श 'ङ्कानिराकरणद्वारेण । छायापरुषे ऽरथायी,स्थायी चायमा त्मा चकास्ति, प्रत्यभिज्ञानादित्यर्थः । ‘नाई खख्वयमेवे”- ति । श्रयं सुषुप्तः । “सम्प्रति” तुषुप्तावस्थायाम् । श्रद्दमा त्मानमच्छंकारास्पदमात्मानमम् । न जानाति । केन प्रका रेण . न जानातीत्यत श्राप । “श्रयमचमसीोमानि भूतानि चे'ति । “यथा जागृति खन्ने चे'ति । नदि विज्ञातुर्विज्ञा तेर्विपरिलेपे विद्यते, अविनाशित्वादित्यनेनाविनाशित्वं सि इवद्वेढकुर्वता तुशेोत्थितस्यात्मप्रत्यभिज्ञानमुक्तम् । य ए वाच जागरित्वा सुप्तः स एवैतचि जागमीति । श्राचा र्यदेशीयमतमाह । “के चित्विति । यदि होतमित्यने नानन्तरोक्तं चतुरधिष्ठानं पुरुषं पराग्दृश्य तस्यात्मत्वमुच्ये त ततेो न भवेच्छायापुरुषः । न त्वेतदस्ति । वाकाप क्रमसूचितस्य परमात्मनः परामर्शद्, न खलु जीवात्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२२८&oldid=140126" इत्यस्माद् प्रतिप्राप्तम्