पृष्ठम्:भामती.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[भामती] ब्रह्म । न च ब्रह्मण्ये व गेन वत्र्यतीति वाच्यम् । संबन्धस्य बैदिकपदार्थप्रत्ययस्य तत्पूर्वकत्वात् । ननु ‘बावा निर्देशान्न लक्षणा युक्ता । नहि भवति गङ्गायाः कूले वि वशिने गङ्गाया गङ्गेति प्रयेोगः । तत्किमिदानीं पैर्णमा स्यां पैर्णमास्या यजेतामावास्यायामवास्ययेत्यसाधुर्वेदिकः प्रयागः .। न च पाणमास्यमावास्याश्एब्दावाग्यादिषु मु ख्यै । यश्चात यच शब्दादर्थप्रतीतिस्तच लक्षणा, यत्र पु नरन्यते ऽथे निश्चिते शब्दप्रयागस्तत्र वाचकत्वमेवेति । त दयुक्तम् । उभयस्यापि व्यभिचारात् । सेोमेन यजेतेति श ब्दादर्थः प्रतीयते । न चात्र कस्य विस्ताक्षणिकत्वम्कृते वा क्यार्थात् । न च ‘य एवं विद्दान्पैौर्णमासीं यजते य एवं विद्वानमावास्यामित्यत्र पेौणर्णमास्यमावास्याशब्देखें न लाश णिकैौ । तस्माद्यत्विां चिदेतदिति । ।। १.८ ॥ सम्यक् प्रसीदत्यस्मिन् जीवे विषयेन्द्रियसंयेोगजनितं का लुष्यं जचातीति तुषुप्तिः। संप्रसादे जीवस्यावस्थाभेदेो, न ब्रह्मणः । तथा शरीरात्समुत्थानमपि शरीराश्रयस्य जीव स्य, न त्वनाश्रयस्य ब्रह्मणः । तस्माद्यथा पूर्वीतैर्वाक्यशेष

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२२२&oldid=111946" इत्यस्माद् प्रतिप्राप्तम्