पृष्ठम्:भामती.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्च.१.पा.३.ख.१४]
[भामती]
[२१४]

शावेवावतिष्ठते, न च दइराकाशे ब्रह्मणेो खेोकः, किं तु तद्भोति । ब्रह्मा च तख्लेकवेति कर्मधारयः सिद्धेो भव ति । खेोक्यतइति लेोकः । हृत्यण्डरीकखः खखयं खाक्य ते । यत्खलु पुण्डरीकस्थमन्तःकरणं तस्मिन्विश्रद्धे प्रत्याहः तेतरकरणानां येोगिनां निर्मलइवेदके चन्द्रमसे बिम्बमति खछ चैतन्यं ज्येतिस्खरूपं ब्रह्मावलेोकयतइति ॥

धृतेश्च महिम्रो ऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥

सैौचेो धृतिशब्देो भाववचनः । धृतेद्य परमेश्वर एव द पराकाशः । अस्य धारणलक्षणस्य महिने ऽस्मिन्नेवेश्व रएव श्रुत्यन्तरेषुपलब्धेः । निगद्व्याख्यानमस्य भाव्यम् ॥

प्रसिद्धेश्च ।। १७ ।।

न चेयमाकाशब्दस्य ब्रह्मणि लच्यमाणविभुत्वादिगुण येगाद्दक्तिः साम्प्रतिकी । यथा रथाङ्गनामा चक्रवाक इति ब्रह्मण्यपि मुख्य एव नभोवदित्याचशते, तैरन्यायवानेवा र्थत्वमिति चानन्यखभ्यः शब्दार्थ इति च मीमांसकानां मु द्राभेदः छतः । लभ्यते चाकाशशब्दाद्दिभुवादिगुणबेगेनापि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२२१&oldid=140118" इत्यस्माद् प्रतिप्राप्तम्