पृष्ठम्:भामती.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१ पा.३ख.१४]
[भामती]
[२१०]

गतिः । न चानवच्छिलपरिमाणमवच्छिन्नं भवति । तथा स् त्यवच्छेदानुपपत्तेः । न भूताकाशमानत्वं ब्रह्मणेो ऽत्र विधी यते, येन ज्यायानाकाशादिति (१) श्रुतिविरोधः स्याद्, च पि तु भूताकाशेपमानेन पुण्डरीकेोपाधिप्राप्त दइरत्वं निः वर्धते । अपि च सर्वएवेोत्तरे क्षेतवे दइराकाशस्य भूता काशत्वं व्यासेधन्तीत्याह । “न च कपितभेद’ इति । ना पि दच्छ्राकाशे जीव इत्याह । “यद्यप्यात्मशब्” इति ।

उपलब्धेरधिष्ठानं ब्रह्मणे देच इष्यते ।
तेनासाधारणत्वेन देहो ब्रह्मपुरं भवेत् ॥

देचे हि ब्रह्नोपलभ्यते इत्यसाधारणतया देो ब्रह्मपुर मिति व्यपदिश्यते, न तु ब्रह्मविकारतया । तथा व'ब्र शब्दार्थौ मुख्यो भवति । अस्तु वा ब्रह्मपुरं जीवपुरं, तथापि यथा वत्सराजस्य परे उज्जयिन्यां मैत्रस्य सद्म भवति, एवं वीक्षस्व पुरे इत्युण्डरीकं ब्रह्मसदनं भविष्यति, उत्तरेभ्ये ब्रह्मलिङ्गेभ्ये ब्रह्मणे ऽवधारणात् । ब्रह्मणे दि बाधके प्रमाणे बलीयसि जीवस्य च संसाधके प्रमाणे सति ब्रह्म लिङ्गानि कथं चिदभेदविवक्षया जीवे व्याख्यायन्ते । न चेछ ब्रह्मणे बाधक प्रमाणं साधक वा ऽस्ति जीवस्य । ब्रह्मपुरव्यपदेशाचेोपपादिता ब्रहोपलब्धिस्थानतया । श्रर्भ कैौकस्खं चेाक्तम् । तस्मात्सति संभवे ब्रह्मणि तलिङ्गानां नान्नह्मणि व्याख्यानमचितमिति ब्रव दच्राकाशे न


(१) ज्यायानयमाकाशादिति-पा० १ । २ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२१७&oldid=139406" इत्यस्माद् प्रतिप्राप्तम्