पृष्ठम्:भामती.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्च.१.पा.२.ख.२१]
[भामती]
[१८४]

ख्यानम्। ‘श्रहरात्परतः पर’ इति शुळेः । नचि परस्माद त्मने ऽर्वाग्विकारजातस्य च परस्तात् प्रधानादृते ऽन्यद् शरं संभवति । अतेो यः (१) प्रधानात्परः (२) परमात्मा स् सर्ववित्, भूतयेोनिस्त्वशरं प्रधानमेव तच सांखयाभिमतमे वास्तु । अथ तस्याप्रामाणिकत्वान्न तत्र परितुष्यति, श्र स्तु तर्हि नामरूपबीजशक्तिभूतमव्याटतं भूतलमं, प्रधी यते हि तेन विकारजातमिति प्रधानं, तत्खलु जडमनि वर्वाच्यमनिर्वाच्यस्य जडस्य नामरूपप्रपञ्चखेोपादानं युज्यते सारूप्यात् । न तु चिदान्मा निर्वाच्ये, विरूपेो हि सः । अचेतनानामिति भाष्यं सारूप्यप्रतिपादनपरम् । स्यादेतत्। स्रार्नप्रधाननिराकरणेनैवैतदपि निराकृतप्रायं तत्कुतोस्य श इत्यत श्राच् । “अपि च पूर्ववादृष्टत्वादी”ति । सति बा धकेस्यानाश्रयणमिच् तु बाधक नास्तीत्यर्थः । तेन तदैक्ष तेत्यादावुपचर्यतां ब्रह्मणेो जगद्योनिता ऽविद्याशतयाश्रय त्वेन । इच्छ त्वविद्याशक्तरेव जगद्योनित्वसंभवे न द्वारद्वा रिभावेो युक्त इति प्रधानमेवात्र वाक्ये जगद्योनिरुच्यतद् ति पूर्वः पक्षः । श्रथ येनिशब्देश निमित्तकारणपरस्तथा पि ब्रह्नौव निमित्तं न तु जीवात्मेति विनिगमनायां न . तुरतीति संशयेन पूर्वः पक्षः । अत्रोच्यते ।

श्रक्रख्य जगद्येनिभावमुवा चानन्तरम्।
यः सर्वश्व इति श्रुत्यां सर्वशस्य स उच्यते ।


(१) 'य' इति अग्रे तदर्थपरामशिं ‘स’ इति व १ | २ | 3 नास्ति ।

(२) परतः परः-पा० ५ । 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१९१&oldid=138834" इत्यस्माद् प्रतिप्राप्तम्