पृष्ठम्:भामती.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्च.१.पा.१.ख.११]
[१८३]

अदृश्यत्वादिगुणको धर्मोक्तेः ॥२१॥ “अथ परा यया तदक्षरमधिगम्यते” । “यत्तद्दृश्य'(१) बद्दीन्द्रियाविषयः । “अग्राह' कमेन्द्रियागोचरः । “श्र - गात्र” कारणरचितम् । “श्रवणे' ब्राह्मणत्वादिहीनम् । न । केवलमिन्द्रियाणामविषयः, इन्द्रियाण्यप्यस्य न सन्तीत्याच । "अचक्षुरश्रेोत्र'मिति । बुद्धीन्द्रियाण्युपलक्षयति । “श्रपाणि पाद'मिति । कर्मेन्द्रियाणि । “नित्यं विभु सर्वगतं तु रुदमं” दुर्विज्ञानत्वात् । स्यादेतत् । नित्यं सकि परिणा मि नित्यं, नेत्याच । “श्रव्यय” कूटस्थनित्यमित्यर्थः ।

परिणामे विवर्ती वा स्वरुपस्यापलभ्यते ।
चिदात्मना तु सारूप्यं जडानां नापपद्यते ॥
जडं प्रधानमेवाता जगद्येनिः प्रतीयताम् ।
थेनिशब्देश निमित्तं चेत् कुते जीवनिराक्रिया ॥

परिणममानसरुपा एव हि परिणामा यथेर्णि दृष्टाः । नाभिलालापरिणामा लतातन्तवस्तत्स्रुरूपा । तथा विवत अपि विवर्तमानंसरूपा एव, न विरुरूपाः । यथा रज्जुवि वर्ताधारोरगादयेश रज्जुसरूपाः। न जातु रज्ज्वां कुञ्जर इति विपर्यस्यन्ति । न च चेमपिण्डपरिणामेो भवति लू तातन्तुः, तत्कस्य तेः, अत्यन्तवैरूप्यात् । तस्मात्प्रधानमेव जर्ड जडस्य जगते येनिरिति युज्यते । खविकारानश्रुतइति तदशरम् । यः सर्वज्ञः सर्वविदिति चाक्षरान् परात्परस्या(२)-


(१) यत्तदद्रेश्यं-पा० २ । 3 1 एव ममैपि ।

(२) चाक्षरात् परस्या-पा० ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१९०&oldid=138833" इत्यस्माद् प्रतिप्राप्तम्